Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 149
BE CULTURE MINISTRY OF GOVERNMENT OF 148 SL Text, verse; commentary, Dhanapat Siuh, Bahadur. Appearance, fresh. Text, verse prose. Danadikulaka with a gloss. A poem in praise of Jain virtues, illustrated by ancedotes of the different Jinas. Beginning :,End. om namo nabhimapalasambhavaya svayambhuve | vilasatkevalalokalokaloka vikasine || sreyase srimadiya kukulalankarakarine | bailodhyakamalaramavikasakavivakhate || yugmam || bausantirvilasatkantirajakham srjatachiyam | abhudvisvajaye santiryaman kucimupeyusi || namo'stu visvaviscaikasvamine mijimaite | sinivasaya binavane kanakine !! navaradhisa vamsaka �kabhaskarah | pata pana nityam sriparsvah paramesvarah || caramanothekatah sutirupamangalamacarati | muhasya - paritariya rajasaro uppada़िya samjamiyagurubharo | kham dhaja deva - +- sam viyarata jayala baurajino || ityadi | sa munih krtaradhano vihitanasano'pi tasya guroh purato yantre cinnah | ityatah khaditalat parisamaticakam vakyam nati || visayah | atra kramena dana-saula-tapo bhavanam mahatmakirttanam | taca mahavirasya sad- vimsati purvajanma vivaranakathanam | saptavimse tu janmani jinendralena varddhamanasya pradubhavakathanam thatha . ihaiva bharataksece brahmanakundagrame rsabhadmanama kacid brahmana asit | tasya ca deva- bhanda nama patni gamuva | atha sa tabbeti samhata vividhan subhakhannan dadarsa | evam kale gacchati prabhautidivasesu atitesu indro garbhagatam bhagavantam srutva sutva ca evamacintayat | yaho bhagavan katham naucakule (brahmanakukse ) janma inamicchati | atha asmakam mahakulesu paricetu- adhikaro'stiti nikhitya catriyakundagramadhipateh siddharthaca niyatya silabhidhanayam bhayyosam devanandayam garmamakrsya sancarayamasa | taca ca cillabi garmiyo casot nahuneca devanandayam niciksepa | catha cimata caitrasuklatrayodasyam bhagavantam pucalena susuve | yatha |