Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 125
OF CULTURE MINISTRY OF GOVERNMENT OF SSL | 124 1 dvarakapuri nikopakathanam | kuverasya krsnaya dhanuradidanakathanaca | 14 sarge, - srausnavya misyadipariyavarnanam | pandavanamatpattikathanam | draupadikhayamvaravarnanam | pradyumnasya janmana- daphtaranadikirtananca | 0me sarge - sambapradyumnayorvvivasavarnanam | jarasandhabadhavanca | bhe sarge, - usaharanavivaranakathanam | vananavavarnanaca | hame murge, nemijinasya dicakathanam | kaivalyopacyadikathananca | 10 me sarge, - amarakandropadhipatadraupadiharanahatanakathanam | pa- ndavadikkatanaduda rakathanam | palakopakhyanakirttananca | 11the sarge, -dvarakadahavarnanam | srikrsnadinam khadhanagamanavarnanaca | 12 sarge, baladevasya svargagamanakathanam | nemijinastha niyogapraptikathanam | pandavanam nibbi praptiko mana | | No 2661. santinatha caritram | Substance, country-made paper, 18 x 4 inches. Folia, 315. Lines, 8 on a page. Extent, 5,587 slokas. Character, Nagara. Date, P Place of deposit, Ajimganj, Ray Dhanapat Sinb, Babadur. Appearance, old. Prose. Sanskrit. Incorrect. Santinatha-charita. Story of Santinatha, a Jina. By Bhavachandra Suri. Beginning. pranipatyacetah sabrvvan vagdevim sadgurunapi | gadyabandhena vaksyami srosanticaritam muda || sarvve samsariyo jauva anantaso'nantakalam bhavabhramanam kurvvantah santi | parantu ye pravina sayika samya ' yada samuparjitam tada tasya bhavasamkhya syat | yatha srostasabhadevena dhanasarthava- bhane taponilacanam pavitracarivanam satpatranam santikam prajyamajyadanam pradade | tatpunyaprabhavat cayodasabhave ityadi | End. itya ' santijinesvarasya mayakah prokta bhava dvadasa sraddhadradgasamkhya saduvratakatha sakhanabandhuram | sa cakrayudhanamadheyagapastayana samvarddhitam bakhyatam sakalam caritramapi tat tasyaiva torthesituh || yasyopasargah smaranat prayanti visve yadiyasca guna na + ki | mrgangalasi kanakalya kantim sanghasya santim sa karotu santih || Colophon. iti sribhavacandrasuriviracite gadyabandhe srimantinathacarine dvadasabhava- varnano nama sasthah prastavah | visayah | santimathajinasya pujanmadvadasauyavivaranakathanapurvakam tasya nibbanaprapti imantakobhanam |