Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 69
RY OF CULTURE GOVERNMENT bharata saraka OF INDIA SL | 68 nam | kai lokakharupadivarnanam | catha ekralokavarnanam | taca sakrasya purvajanmavrtantakathanam | yi cavratamahatma kirtena ca | surasurayoh yuddhavarnena | susammabhidhanasvara varnana | isanabhidha- svargavarnana | sanatkamarakharga varnanah | mahendravargavarnana | sratha ditalokakharupadivarnanam | kalatikayasvarupabhedadikathanam | taca prayogaja-vaisvavika misrakabhedat cividhaparinama- svarupanirupanam | sthitisvarupabhedakathanam | hanalavamuhattaudinam kharupadikathamam | cadhaka- dronadiparimananirupanam | atha nacacaksecabhaganam suryabhogai banirupanam | candrasaradi- varaparanirupanam | (caca sarvvaca ganitapapattikathanamiti jneyam | ) tithikaranadinirupanam | rtu nirupanam | atha srabhinandina-pratisthita-vijaya-pritivarddhana sreyah- siva-sibhira-himavat- vasanta-kusumbhasambhava- nidasa- vanavirohakabhidhanah thalaukikah masa iti dvadasamasanama- kathanam | atha pratipadaditithinam uttama-sunaksaca- plapatyadipancadasanama kathanam | evam nandabhadradinamakathanasca | subhasubhatithyadinirupanam | khopurusayeाh subhasubhalaksanakathanam | samudrikavidyakathanacca | strinam lilavilasa vidhittivibbokadilaksanadikathanam | stri- purusayeाh jatyadibhedakathananca | atha yat-siddha-pravacana- guru sthavira-vada srutapragtatinam laksanadikathanam | santinathacaritrakathanam | vasupujyacaritrakathanam | prasangat subhajataka- nirupanam | samanyatah carhatam caritrakathanam | vedaniyamohaniyadikameva rupadikathanam | evam parisada upasargadikharupakathanam | yavantarabhedakathanasca | yatha antarmukhataya manah- stheyryameva dhyanamitilacanakathana pathyekam yane raudra-dharmya-suklabhedat dhyanasya caturvvidhya- kathanam | vatha yamaviryyaparinamavisesadayogasyapi vaividhyakathanam | katha samayasarana- nimmavidhikathanam | jaratya upakhyanakathanam | atha bhagavadvakyasya samskaravaca baudacya upacaraparitata-meghagambhiraghosa sva-pratinadavidhavita-daksinya-upanitaragatva-maharghata-ca- vyahatatva-sistavaprabhrtipancavimsadgunakatvanirupanam | yatha sadhunam sravakananca ahimsa-sundata- brahmacayyai- aparigraha- yasteyarupapanca mahavratavidhanam | canuvratanirupanam | taca sadbhanginyayakathanam | yatha cakravarttisvarupadikathanam | prasadanimmapavidhikathanam | taba tadbhedakathanadikanca | catuh- paripada ekasitipada-satapadadivastunyasakathanam | vastudevatadinirupanam | yatha induma- layah garne naradasya utpatyadikathanam | tasya devatabhih palitalada devarso tinasakathanapaka tancarijavarnanam | catha vimalavahana abhicandra prasenajitprabhrtinam vivaranakathanam | rsabhacaritra- kathanam | pancakalyanakathanam | ajitasya jivanastattantako rttanam | srasambhavasya jivanakathanam | abhi- nandanamya jivanakathanam | padmaprabhasya caritakathanam | suparsvaya caricavarnanam | evam candraprabha-sumati- partha-suvidhisreyamsa- vasupujya vimalasya canantajina dharmanatha- santinatha kusunatha aranatha munisuvrata-nemi sraparsvamahaviranam jauvanokirtanaca | caya indrabhuti-agnibhuti-vayubhuti- vyakti-sudhammai-makhitapuca-maiyryapuca-cakampita- acalabata metayye - prabhasana maikadasaganadharapa