Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 38
192739 10 ASINIL GOVERNMENT OF SL End. 87 namatrisulalaya sakapalaya sendave | sivam dhyala hari catva pranamya paramedhinam || citrabhanusa natva vai tato dhanyamudirayet | katabhisekam rajanam putram yudhisthiram | drastumabhyagata hata vyasayah paramarsayah | markandeyasamandavyasandilyasakatadhanah || gautamo galave gargyah sanatapaparasarau | jamadagragra bharadvaji bhrgubhagurireva ca | utankah sankhalikhita saunakah samgapayanah (simsapayanah ) || puratah pulaho dayo brhadasvah somasah | naradah pabrvato jahurivatumaravati || tanrsinagatan drstva vedavedangaparagan | bhaktiman bhradhabhih sa krsnadhaumyapurahsarah || yudhistira samprahrstah samutthayabhivadya ca | sradhyamacanam padyamasanani svayam dadau | ayyam varani cannani suvarna rajatadi ca | gomahiyo bajayayamadanam mahani ca || asanani ca tambulam yathavaca yudhisthirah || Colophon. iti bhavisyottare danadharme sarvvasastroddhrte sarvadanani samaptah (sarvva- dananiyamah samaptah ) | subham bhavatu | visayah| 1 madhyaye vyasadikarsinamagamanakathanam | 2 yadhyaye brandotpanikathanam | syadhyaye vaisnavasayakirttanam | 4 yodhyaye samsaradosakathanam | bhume adhyave papotpadakakarmaniru- panam | iste badhyaye subhasubhakammaiphala nirdesah | 7me sradhyaye sakatavratakathanam | hame badhyaye tila kavratakathanam | rame 10 me adhyaye karaviravratakathanam | 11 adhyaye bhadropacarapratipadmatakathanam | 12 me adhyaye asunya sayanadvitiyavratam | 12 me adhyaye gopadaci racavatam | 14se bavyaye harika- lovratam (haritali vranam ) | 15 � adhyaye dhatoyalalitavatam | 16 me badhyaye aviyogatatoya- vratam | 10se adhyaye umamahesvaravatam | 18 adhyaye rambhatatauyavata | 12ye badhyaye saubhagya- ekatatauyavatam | 90 mem adhyaye rasakalyanotatiyavatam | 21me badhyaye rasakalyanautatiyatra- tantaram | 22me badhyaye canandakatatiyabalam | 11 adhyaye caitrabhadrapadamasamamesu dhatiyavatam | 24 adhyaye camantaratoyavatam | 25 adhyaye aksayadhatiyavanam | 26 me adhyaye angaraka catu yauvanam | 20 me cadhyace vinayakasana caturthitratam | 28 adhyaye vighnavinayaka caturthitrayam |