Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 32
OF CULTURE MINISTRY OF GOVERNMEN OF INDIA SL 31 � mase pisacamocanyabhidhanaya ekadasya mahatmakathanam | atra sakaladesasyasya dvijasya pisacena saha samvadadikathananca | srikrsnayudhisthirayoh samvadena manekadasomahatmakathanam | cana vaikhanasetinamakasya rajna upakhyanakorttanam | saphalekadasaumahatmakathanam | yaca campa ' vatobhupalasya mahitasya rajarsah pucanamupakhyanakirtanam | pucadekadasima hatma kortanam | chatra bhadravatipurinathasya suketumato raja upakhyanam | patilekadasaumahatmaprakirtanam | catra ka pilarupadharina bhagavata sai brahmanyah samvadakathanam | jayekadamimahatmakathanam | cana indrasapena malyavatomalyavatah pisacatvapraptivivaranakathanam | vijayaikadasima hatprakirttanam | catra dalabhyena munina saha bauramasya samvadakathanam | sramaiko kadasima hatma kirttanam | yatra vyadhasya upakhyanakathanam | papamocanyekadaso mahatprakathanam | yatra manjughosayah sangitasrava- aina vimugdhasya brahmanasya upakhyanakirttanam | kamadekada gomahatmakathanam | catra lalitala litayorupayanako nainam | varuthinyekadasomahatmakathanam | mohanyekadasomahatmakathanam | aba dhanapalabhidhanasya vesyasya upakhyanakathanam | caparekadasimahatmaprakathanam | nileka- dasaumahatmakathanam | yaca bhimena saha bhaumasya samvadakathanam | yoginyekadaso mahatmaprakirtana atha hemamalina upakhyanakirtanam | padmakadasaumahatmakathanam | yaca mandhaturupakhyanaka- thanam | kamikaikadamimasatmakathanam | ana sronena saha naradasya samvadakathanam | pucadaivada- bhomahatprakathanam | caca mahijitanamakasya nrpaterupakhyanakathanam | cajekadasamasama- kathanam | atha harindrasya nrpaterupakhyanakortanam | vamanaikadasaumahatmakathanam | yaca vairo canerupakhyanakathanam | indira kadasima hayakorttanam | patra mahitipaterindrasenasya upa- khyanakathanam | papahunaikadasa mahatmakathanam | ramekadasomahatmakathanam | catra mucukundadu- hitucandrabhagaya upakhyanakirttanam | prabodhinyekadasoma ha tmakirttanam | cava candrakanterapaya- nakonenaca | iti | No. 2580. narttananirnayah | Substance, country-made paper, 10 x 6 inches. Folia, Folia, 127. Lines, 32 on a page. Extent, 2,460 slokas. Character, Bengali. Date, Sr. 1797. Place of deposit, Bahrampur, Babu Ramadasa Sen. Appearance, new. Verse. Generally correct. Narta-nirnaya. An elaborate treatise on dancing and its accompaniments. By Pundarika Vitthala. Beginning. isam jatilayopetam varnabhederupasritam | rasakridamayam natva vacye narbhananirnayam || tasyopakarakayaiva nalamrdangana |