Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 7
MINISTRY RY OF CULTURE mana GOVERNMENT OF SL End. 6 yat catva papanirmukto yati santimanuttamam || yasididam pura tata tamobhutamalacanam | vyavijneyamatanca prasuptamiva savrvatah || nasti vedatparam sastram nasti gangasama sarit | asvamedhasamam punyam nasti bhaktisamam sukham || jati bhanu samadesi (bhanusamo deva ) nasti krsnasama gatih | yathetani samatani punyapunyatamanatah (punyat punyatamani ca || attamantu puranacyam bhavisyam kathitam budhaih | vyasenaktam purananta yo'dhite dhapayanta vai ('dhyapayantu vai || na tasya punaravati (punaravrttih ) kalpakatisatairapi | Colophon. iti bhavisyapurane sambopakhyane bhavisyakham puranam samaptam | visayah | 1me adhyaye mahapralayakalasya vyavasthavarnanam | tato brahmandotpatti vivaranam | sargapratisargavivaranaca | tato manvantara- tadvibhaga-satyacetadiyugadhakirtanam | anantaram brahmanadi- caturthinam karttavyanirupanapabbaikam brahmananam brahmanyotpadaka samskarakathanam | raye adhyaye brahma- yadivarnacayanam samskara kalaniyamanantaram tesamupanayanadravyabhedakathanam | tatah sucilaksana- prasangena uchistabhojananisedhacamanavidhikortana | 3ye adhyaye savicapadesaniyama- brahmacari brahmanakarttavya-gurusisyakarmavyakathanam | 4rthe sradhyace narirna subhasubhalaksayanirdegah | 5 me sadhyace nirdhananam daraparigraho vidambanamato daraparigrahat prakdhanoparjjanam karaniyamiti, pabha- yo nirdhanasya ca gtahasyasya civargasadhane'dhikaresanasitikirttanam | (the adhyaye udvahyakanya- nirupanam brahmadyastavidhavivahalacanam punya desavivaranasca | 0me adhyaye vasocita sthana- nari- varina patikarttavyakathanam | mme yadhyaye vihitanisiddhakayyani sastrato'vagantavyanitikathanam | rame badhyaye khonam caricabhedena uttamamadhyamadisamjnabhedanakathanam | kulakhinam karttavyakathananca | 10 me, 11 me, 12 me, 13 me, 14se sradhyace strinam karttavyanirnayah | 15 me pratipadadipancadasatithisu dravyavisesadararupa vratakathanam | 16 adhyaye brahmano'rcanadimahatmakathanam | 17 me adhyaye tithi- visese brahmano rathayatradipadanadikamai visesavidhanakorttanam | 18se adhyaye, cyavano munih sayyateh sukanyanaci sutamadvacya tatha atmanah turupatam prarthitah asvinikumarabhyam devatulya- supobhutva gayyotikrtayajne yajnabhagani vasvineyavahaya sakrena vayryamano'pi kartika sukla- dvitiyayam tabhyam yajnabhagam dadau catasyam puspaharadiniyamarupatratam karttavyamitikathanam | 19 adhyaye srasunya eyanadvitiyavratavidhih| 20 me adhyaye trtiyagauri vratavidhih | 21 me adhyaye vinayakatratavidhih | 22, 13, 14 me, 25 me, adhyaye purusam subhasubhalacanaka- thanam | 26 me adhyaye narinam subhasubhalarupanirupanam | 20 me adhyaye vinayakasya murttikarane