Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 134
122 Beginning. namah sakalakalyanabhajanatha pinakine | namolaksminivasaya devatayai giram namah || matiryesam sastre prakrtiramaniya vyavahrtih | para saulam slaghyam jagati rjavaste katipaye | ciram citte yesam khakaratalabhute sthitimiya- diyam vyasaranyapravaramunisisyasya bhanitih || mata punyacaritrakirttivibhava yah parthivanam matah sakalyaparamurttiraryyacaritah sraupongabhattah pita | so'yam kausikavamsabhusanamanih srima visvesvari- vede smarttamate naye ca sapade vakye krtau varddhate || srutismrtipuranani samalokya yathamati | nibadhyate samasena + + + yam maharnavah || svakapakajanitamayakarsi tamam satkarmma kamaikaramityuditam munindraih | tatsangajanamitaroktavidhavapecam vaksyami roginikhila rttinivainaya || tatra tavadvaksyamanamakalakarmmapayogitve karmmavipaka + + + + + + avasya- karttavyata pratipadyate | ityadi | End. atha prarthanamantrah | tva yadya tosite skande bali bhistupakartrbhih | tena mahesvarastustastvamavyah satatam sisum || tvamavyah satatam naramityapi pathah | Colophon iti sripongabhattatmajasrivisvesvarabhattaviracite maharnavabhidhane karma- vipake prakarantarena skandagrahaharam | visayah | atha rogadirupaphalanasasyestatvat tannidanatmaka duritapubbainasaya pratha- cittadikam karttavyamiti cenna samavayikaranasaroranasenaiva tasya rogadernase kim nityaka- ranaduritapurvvanathena | thatha, - kapaladinasenaiva ghatadinam nasona tu dandacakradi- nasena | naca sahaja siddham konakhyadikam pratyadestu ' sakyate | apica narakatiryyagyonyadi- janyaduhkhaparamparamanubhutavatah kaunakhyadikovikarasvaramam phalam | tata utpannamatrena rogena svakaranaduritapurvvanasa|janyate manthanajanitasusuksanineva araniksathah | tasmanna papavi- nasartham vratacayyaitivipratipattinirasapurvakam sambhavitaduritapurvvavinasartham prayascitadikam