Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 117
105 No. 2334. vedagarbhah | MS. seen by the Political Agent of Manipur. Vedagarbha or "the Womb of the Vedas," a dissertation on the nature, character, meaning, and use as the only means of salvation of the mystic syllable Om. Anonymous. om gayacikalyah | Beginning. omkarasya cayam rupam svetam pitanca lohitam | End. caturdrstikrtam papam om karadahate ksanat || 9 || nakara campakam varnam brahmavisnusivarcitam | brahmahatyakrtam papam takarodahate ksanat || 2 || nastyeva kalpakalpante samah kharge mahiyate | pranavam gauyate nityam japet sarvvatra yeाnarah || na tasya hanijiyeta sarvvatra vijayi bhavet | iti vedagarbhe dvaipayaneneाkte pranayanamkhya (?) prastutah || Colophon. iti vedagarbhah samaptah | visayah | om karasya mahatma | No. 2335. homatattvam | MS. seen by the Political Agent of Manipur. Homatattva. A manual for the performance of the Homa rite in connection with various sacrifices. Anonymous. om brahmane namah | Beginning. atha homatattvaprayogah | yacayyo'lanka to homamandapamagatya samanyaye vidhaya dvarapujam kuryyat | gtaham pravisya tattatkalpoktadevatam aisanyam disi hastapramanam vedi- kam vidhaya tadupari ghatam samsthapya yathasakti sampujya vauksanadibhih kundam samskayyat | End. sarvvatrastahutirjuhuyat evamkramena tam paramasive samhrtya punah drstivarnanat vedahutaurjunakramena janayet (juhuyat ) | tadyatha mantradhvanobhuvanadhvanastamadhvanah kaladhvanah evam kramena janayet (juhuyat ) | Clophon. iti homatattvavidhih samaptah | 14