Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 104
92 Ganesa purana. On the divinity of Ganesa, illustrated by a great number of traditions. Suta relates the Purana at the request of the sages assembled at the Naimisha forest. An abstract of this work occurs in the Journal of the Bombay Branch of the Royal Asiatic Society. The codex comprises only the first part. Beginning. namastasmai ganesaya brahmavidyapradayine | End. yasya samstyayate nama vighnasagarasesane || rsaya ucuh | srta srta mahaprajna vedasastravisaradah | sarvvavidyanidhe tvattavatktanyo nopalabhyate || janmajanmantariyam nah sthitam yunyam mahattaram | tena sandarsanam jatam sarvvajnasya satastava || vayam dhanyatama loke jivitam nah sujivitam | pitaravedasastrani tapasyasrama eva ca || astadasa puranani vistaracchravitani nah | anyanyapi hi nah srotumicchasti dvijasattama || saiाnakauye mahasatre + + dvadasavarsike | tvatkathamrtapanannonanyadvisramakaranam || sruta uvaca | sadhu prstam mahabhaga bhavadbhih punyakarmabhih | sadhunam samacittanam matilaka pakarinau || mamapi paritoso'sti kathanam kathane dvijah | cyato'ham sadhutattebhyah kathayisye visesatah || anyanyapi puranani varttante'stadasaiva tu | | ganesam narasimhanca nrsimhadinyathapi ca || ganesasya puranam yattaccadau kathayamyaham | durlabham sravanam yasya marttaloke visesatah || ityadi | purayatyakhilan kaman jananam bhaktikarinam | mahatmam vistrtam tasyah skande proktam visesatah || ativistarabhautyatra na proktam munisattama || Colophon. iti sriganesapurane purvvakhande bhargavauye 81 adhyayah |