365betÓéÀÖ

Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Warning! Page nr. 89 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

OF CULTURE kasa mamtralaya OF INDIA GOVERNMENT OF bharata saraka SL AK 88 vidyanam namakathanam | tatha, daitya- pannaga-matangadibhedena ko vidyadharah kathitah, natra vidyanam namna tesam namavyapadesa iti kathanam | tathahi gaurinam gaurika, kausikanam kausika ityadina svayamahyam | taca vinamikulatilakasya manajnabhidhanasya vidyadharapateh gotanaham hiranyavati nama | parsvajinendradevasya pujavasare ya khalvayumata avalokitapurvvi nolayasa nama nartaki, sahi madankala jiveti tasyam pritirme nitaramasti | yatheyam bhavadarsanadarabhya sunyeva hrdayena paritya tapanasana satatameva paratah sphurantam tvameva pasyanti madanenanibhumim nita | tadadhana darsanada- jena bhavataiva krtarthikartavyastadrso jana ityuktva hiranyavati tava niscakrama | athaikada nisayam netalakanyaya capaharito'mo vasudevo vidyadharapuradhisthita srimantam nama girivaram prapya tatra nila yasasah panigrahanam vidhaya ca paurajanapramukhat tasya janmadivivaranam susrava | catha nilakantharupadharina nilakanthayena vidyadharena nilayaso'pacaranahattantakirttanam| dinavesena vasudevasya desabhramanakathanam | catha somaci tinasikaya kayacit kanyaya saha vasudevasya vivahaka thamaprasangena sagarapurohita tasamudrikasastragamavivaranakathanam, taca vistarena naranam subhastabhalacananirupanam | catha vasudevasya tilayatupuragamanapurvakam raksasabadhanantaram pancasata- kanyapanigrahanadrttantakathanam | tatastasya vedasamapuragamanapurahsaram kapilasrutinamakam rajanam nipatya tatkanyayah kapilayah panigracanavarnanam | tasyanca tastha kapilabhidhanapucaja nanakathananca | atha vasudevatya salaguhapuri-jayapura- bhadilapura - ila vardanapuragamanapurvyakam taca- tyabhih rajakumaribhih saha vivahavarnananca | K 25 - 28, sarge, - atha ilavarddhanapurapurandare dadhimukhena saha vasudevasya samvadena kaurava- vayasambhutasya karttaviryyasya kamadhenanimittam jamadagrinipatanam, tatha parasuramena karttaviryana- sanadivivaranakathanam | atha parasuramah (saptakrtvah ) nihcaciyam prthivimakaroditikathanaca | banavasare karttaviryyarjunamahisi cantarvvani basit | sa hi jamadagrabhayena prapalayya kausikalya manerasrame sumomanamaka patramekam susve | yathaso sumomacakrena jamadagrasya siraschitva ekavim sativaran brahmanam prthivim cakaretivrttantakathananca | madanavegagha sada vasudevasya vivaha- varnanam | tasyam tasya canastastinamaka putrotpadanakathanam | atha madanavegarupadharinyah surpanayah vasudevaharanaparvvakamantaricagamanam, tato bhastravaruddhasya tasya parivanalabhanantaram kanyapuragamanapu- vaka vegavatyabhidhanaya vidyadharakumayyam saha vivahavarnananca | prasangat namivamsajatasya vidyu damstrasya vrttantakathanam | videha nagaravasyasya samjjayantamunesvarita kornanam| pura kila yavaruyame- sripucabhidhanah ksonipatirabhut | tasya hi priyangutundaritisamayata sulaksana kumari vabhuva | atha vasudevastasyah panigrahanecchaya tatpurimabhyupetya vadyane avasthitim cakara | tatra hi tasya kenacit viprena saha samvadena madhyamahisopakhyanakirttamapramat alakapuradhisa saci vanya hariyanamadheyasya nastikevantavadino vivaranakathanaca

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: