Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 309
End. 291 bhugolokabhidhanam narapatinagaram sarvvatah pati purna tasya yanandamayyah padakamalayuge'bhistasiddha ramah || bhupam sri sammucandro guniganaganitah panditah sriyutah + bhugolokabhidhane + tanagarasame kakinapattane'smin | dinanam dainyarogan gadamiva +dhanan dapayan durgatebhyo- nityam dhanvantare + suvimalayasasa nasayan bhati bhumau || tasya bhupativaryyasya krpastandavasambadah | yadesena samabhya + vikramayaparasthitah || srijagadvandhuvipro'ham rajnajnaptah pravarttitah | sandarbharacane tasmina nirlajja duva sampratam || - - sriguroh karunasanghad bhupavakyadiyam bhuvi | caravyayamini bhatu janamodavivarddhika || pura kilasesanasyasamavayasamyutasusobhita vilasitakusumakula calitamadhuvratasa- scayamanjalagunjitabhasita manoranjita kokila kula lapita - ityadi | cyakandadharanitale bhavati yasya bhupasya bha manusyanivahaih sada prathitakirttisankirttanam | ntapasya vimalam yaso lasati natha nityam yatha suparnarajanipatih saradi bhati nihsannibhah || srimatsri sambhucandro narapatitilakah sarvvadesaprasiddhah kakinayam nagayim vilasati sukrti yo'tidhiman variyan | smaram smaram tadajnam tanuta iti mudda srijagadvandhuvipro- vijno'syah pustikaya nijagunavasatah camayeddosasanghan || Colophon. ityaravyayaminyam sahariparasahajvadisambade prathamakhandam nama pancapancasattamahh || subham bhuyat | sake 1800 | visayah | sargah ( mlecchabhasiyaravyayamini granthadavatarita'yam granthah ) | tatra prathama sarge,- parasyadese saharipara sahajinanayorutpattyadikathanam | taca samskrtabhasaya pa- rasikasabdanam vyutpattikathananca | tayorajyabhisekadivarnanam | sahajinanasya bharyyayah vyabhicaradivarnananca | 2 ye sarge, - sahajinanasya dukhintadi viva-