Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 249
End. 231 athasamskrtasya karmanyanadhikarat samskara eva prathamato nirupyante | athasta- samskarah | tatra manuh | vaidikaih karmmabhih punyairnisekadirdvijanmanam | karyyah sarirasamskarah pavanah pretya ceha ca | ityadi | caipadanikakhattvam na dosah, tat paryyantam dohanavahananisedhatya tatparyyantavisaya- bhavat, yavadvacanam hi bacanikamitinyayat || 1 Colophon. iti mahamahe| padhyaya sri harinathaviracite smrtisarasamuccaye prathamakhandah samaptah | visayah | brahmanadinam samskaravasyakatakathanam | sudrasyapi amantraka samskaravasyakata- kirttanam | strinamudvacca eva caipanayanikah samskara iti nirupanam | tatra tasamapa- nayanasthane vivahah, gurusususanasthane patiseva, agniparicaryyasthane ca grha- karyyamitinirnayah | tatra garbhadhana samskaravidhih | simantonnayanavidhih | sukhaprasa- vavidhikathanam | nada़ीccheda vidhih | srayusyakaranavidhih | namakaranam | niska- manavidhih | svaryyapradarsanavidhih | cannaprasanavidhih | cuda़ाkaranavidhih | upana- yanavidhih | tatra yajnopavitadinirupananca | bhiksavidhih | sandhyopasanavidhih | tatra pranayamavidhikirttananca | anadhyaya nirupanam | tatra sastravisese kalavise . sanisedhakathananca | kanyadanadhikarinirupanam | sapinyadinirupanam | sauca- vidhikathanam | sracamananimittakathanam | yacamananukalpakathanam | dantadhavanadi- | | vidhih | snanadividhih | tarpanavidhih gayatri japetikarttavyata | devapujavidhih | puspadicayanavidhih | visesena sivalingadipuja vidhikirttanam | manusyayajnavi- dhih| vaisvadevavidhih | taijasadidravyasuddhikathanam | nityasraddhavidhih | bhumissuddhi- vidhih | udaka-pakvanna-mrnmayadipatrasuddhikathanam | atithipujavidhih | bhojana vidhih | itihasa-puranasravanavidhih | sayanavidhih | samanyatratadharmmanirupanam | sadhvidharmakathanam | upavasavidhih | tithidvaidhe vyavasthakathanam | naktatratavidhih | sarvvatra maghadimasollekhitratadau suklapratipadadidarsantascandramaso grahya iti- nirupanam | masalacanadikathanam | malamasakrtyanirupanam | vighnatrata prayogakathanam | maharajavrataprayogakathanam | saivavratavidhanam | vaisnavavratavidhanam | nagatrata vidhanam | samanyavrata vidhananca | matsyadibhojanavidhih | vyasunyasyanavratavidhih | nana- tithikrtyanirupanam | medhyamedhyanirupanam | sarvvapapacaya hetu nirupanam | prayascitta- dharmanirupanam | brahmabadhadinirupanam | cyatra prayascittakathananca | gobadhadiprayakhi tam | surapanadiprayascittam | suradilaksanam | apethaksirapanadiprayascit | cyabhaksyabhaksanaprayascittam | bhaksya bhaksya nirupanam | rajakhaladigamanaprayascittam | ca