365betÓéÀÖ

Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Page 249

Warning! Page nr. 249 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

End. 231 athasamskrtasya karmanyanadhikarat samskara eva prathamato nirupyante | athasta- samskarah | tatra manuh | vaidikaih karmmabhih punyairnisekadirdvijanmanam | karyyah sarirasamskarah pavanah pretya ceha ca | ityadi | caipadanikakhattvam na dosah, tat paryyantam dohanavahananisedhatya tatparyyantavisaya- bhavat, yavadvacanam hi bacanikamitinyayat || 1 Colophon. iti mahamahe| padhyaya sri harinathaviracite smrtisarasamuccaye prathamakhandah samaptah | visayah | brahmanadinam samskaravasyakatakathanam | sudrasyapi amantraka samskaravasyakata- kirttanam | strinamudvacca eva caipanayanikah samskara iti nirupanam | tatra tasamapa- nayanasthane vivahah, gurusususanasthane patiseva, agniparicaryyasthane ca grha- karyyamitinirnayah | tatra garbhadhana samskaravidhih | simantonnayanavidhih | sukhaprasa- vavidhikathanam | nada़ीccheda vidhih | srayusyakaranavidhih | namakaranam | niska- manavidhih | svaryyapradarsanavidhih | cannaprasanavidhih | cuda़ाkaranavidhih | upana- yanavidhih | tatra yajnopavitadinirupananca | bhiksavidhih | sandhyopasanavidhih | tatra pranayamavidhikirttananca | anadhyaya nirupanam | tatra sastravisese kalavise . sanisedhakathananca | kanyadanadhikarinirupanam | sapinyadinirupanam | sauca- vidhikathanam | sracamananimittakathanam | yacamananukalpakathanam | dantadhavanadi- | | vidhih | snanadividhih | tarpanavidhih gayatri japetikarttavyata | devapujavidhih | puspadicayanavidhih | visesena sivalingadipuja vidhikirttanam | manusyayajnavi- dhih| vaisvadevavidhih | taijasadidravyasuddhikathanam | nityasraddhavidhih | bhumissuddhi- vidhih | udaka-pakvanna-mrnmayadipatrasuddhikathanam | atithipujavidhih | bhojana vidhih | itihasa-puranasravanavidhih | sayanavidhih | samanyatratadharmmanirupanam | sadhvidharmakathanam | upavasavidhih | tithidvaidhe vyavasthakathanam | naktatratavidhih | sarvvatra maghadimasollekhitratadau suklapratipadadidarsantascandramaso grahya iti- nirupanam | masalacanadikathanam | malamasakrtyanirupanam | vighnatrata prayogakathanam | maharajavrataprayogakathanam | saivavratavidhanam | vaisnavavratavidhanam | nagatrata vidhanam | samanyavrata vidhananca | matsyadibhojanavidhih | vyasunyasyanavratavidhih | nana- tithikrtyanirupanam | medhyamedhyanirupanam | sarvvapapacaya hetu nirupanam | prayascitta- dharmanirupanam | brahmabadhadinirupanam | cyatra prayascittakathananca | gobadhadiprayakhi tam | surapanadiprayascittam | suradilaksanam | apethaksirapanadiprayascit | cyabhaksyabhaksanaprayascittam | bhaksya bhaksya nirupanam | rajakhaladigamanaprayascittam | ca

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: