Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 79
15 75 End. svatantra prahanibadhasya svatantra sthapyabodhata | dvidhanavam malamidam khakharupapa | hanita iti | tacca kidrdityaha || samsareti | ihahikadanhikantarasya samsayanyayena parasparamanusrtyatam darsayitumekenaiva slokena tatparyyanta prarambhayorupasamharopakrama karotityasya granthakarasya sailiti- slokasya prathamarthenahikarthamupasamharati- tantraloke'bhinavaracite sucavijnanasattva bhedodgaraprakatanapatavahike'smin samaptih | pataviti pacikat pumvadbhavat iti sivam | sristangadarathadavapya krtino janmanavadyakramam srimacchanghandharat param paricayam vidyasu sarvvakhapi | srikalyanatanoh sivadadhigamam sarvvagamanamapi vyakhyatam prathamahikam jayarathenacavadheyam budhaih || Colophon. iti srimadabhinavaguptaviracite tantraloke vijnanabhedaprakasanam nama prathama- manhikam || visayah | cyabhinavaguptaviracitatantralokasya vyakhyanam | tantraloke tu samsarahetvajnana- nirupanam | mocahetujnananirupananca | " duti srimadabhinavaguptaviracite tantraloke vijnanabhedaprakasanam nama prathamahikam " iti yat samaptistacakam vakyam tat tantralokasya na tu tantralokatikayah || dw No. 1756. yatidharmmasamuccayah | Substance, country-made paper, 13 x 6 inches. Folia, 39. Lines, 14 on a page. Extent, 2,340 slokas. Character, Nagara. Date, ? Place of deposit, Calcutta, Government of India. Appearance, old. Prose and verse. Correct. Yati-dharma-samuchchaya. A compendium of the duties of Yatis and Paramahanisas, compiled from the leading Smritis. By Vis/ves vara Sarasvati. Beginning. pranamya visnumatmanam saccidanandamuktidam | gurum sarvvajnavisvesam mayaya dhrtavigraham || 1 || visvesvara sarakhatya kriyate vedamanatah | yateh paramahamsasya dharmmanamesa sangrahah || 2 ||