Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 65
visayah | 61 vijayatirthamahatma kirtanam | ekanti tirthavarnanadikam | vyavantisarastirthavivarana- kathanam | yatra kausikitiranivasasya yajnadattasya upakhyanakathanam | tasya nivvai- dadivarnanam | tirthasagara mahatmyadikathanam | cagripancakatirthamahatmadikirtanam yamaghantaka tirthamahatmapradikirtanam | | 10-13 adhyaye, -mahodakitirthamahatmanadikathanam | manikarnikayah mahoda- kinamapraptikaranakathanam | tatra somavamsaprabhavasya purajetanamakasya rajarservivarana- kathanam | sivena tasya purvvajanmavrttanta kirtananca | rnamocanatirthamahatmyadi- kathanam | papamocanatirtha mahatmyadikirtanam ka lodakatirthamahatmyadikathanam | somatirthamahatmapradikathanam | vistaratah prayagatirthavarnanam | mrtyu tirthamahatmyadi- kathanam | evam brahmavartta-nada dhakupati thinam mahatmyakathanam | pancahrdayatirthasya mahatmakathanaprasangena visnuna saha pitalokanam samvadadikathanam | bhavisya- gangaya vivaranakathanam | tatra visnuna sarddham tapasya samlapadivarnananca | - 14 -17 adhyaye, - gomatitirthamahatsyakathanaprasangena tasya udbhavadistattantaki- rttanam | catra visvapalabhidhanasya vanija upakhyanakirttanam | godavaritirthamahatmya- kathanam | bharatitirthamahatmyakirtanam | revakundama hatmyadikathanam | yatra cataka- mithunasya vivaranakirttananca | tirthagopalamahatmagradikathanam | atra vyatrivamsa- sambhutasya dattabhidheyasya viprasya upakhyanakathanam | cyanandasarastirthamahatmaprakirttanam | yatra dasarna visayasya lavanavikrayino vahikabhidhanasya brahmanatya upakhyana- kathanam | tasya punarjanmani ksatriyavamse janmadivivaranakirttananca | bhadrakasramamaca- tyadivarnanam | 18- 21 adhyaye, - atrika tramamahatmya kathanaprasangena yatrastapasyadivarnanam | deva- tirthamahatmyakathanam | sisnutirthamahatmya kirttanam | gangatirthamahatmyakathanamukhena kamalagandhininamikaya vidyadharthya upakhyanakathanam | saradvipatirthamahatmya- kathanam | tatra godhaya upakhyanakayananca | moksatirthamahatmyadikathanam | cakranhada- tirthamahatmya kirttanaprasangena raibhyasya upakhyanakathanam | | 22-24 adhyaye, - ratnayugmatirthamahatmyakathanam | yatra dvimaninara kasya ntapate- rupakhyanakathananca | gutatirthamahatmyakathanadikam | atra harisasanjakasya rajna upakhyanakathananca | gayatirtham mahatmyadikathanam | yajnakupatirthamahatmyadikirttanam | saptasagara kupatirthamahatmyadikathanam | visnubhaktimahatmyakathanam | kalidhakathanam | tatra naranam prakrtivarnanadikam | sambhalagrame visnuyaso'bhidhanasya viprasya putratvena ka eka vata ra vivaranakathananca | kalau visesena sambhalagramamahatmya kirttanam |