365betÓéÀÖ

Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Warning! Page nr. 65 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

visayah | 61 vijayatirthamahatma kirtanam | ekanti tirthavarnanadikam | vyavantisarastirthavivarana- kathanam | yatra kausikitiranivasasya yajnadattasya upakhyanakathanam | tasya nivvai- dadivarnanam | tirthasagara mahatmyadikathanam | cagripancakatirthamahatmadikirtanam yamaghantaka tirthamahatmapradikirtanam | | 10-13 adhyaye, -mahodakitirthamahatmanadikathanam | manikarnikayah mahoda- kinamapraptikaranakathanam | tatra somavamsaprabhavasya purajetanamakasya rajarservivarana- kathanam | sivena tasya purvvajanmavrttanta kirtananca | rnamocanatirthamahatmyadi- kathanam | papamocanatirtha mahatmyadikirtanam ka lodakatirthamahatmyadikathanam | somatirthamahatmapradikathanam | vistaratah prayagatirthavarnanam | mrtyu tirthamahatmyadi- kathanam | evam brahmavartta-nada dhakupati thinam mahatmyakathanam | pancahrdayatirthasya mahatmakathanaprasangena visnuna saha pitalokanam samvadadikathanam | bhavisya- gangaya vivaranakathanam | tatra visnuna sarddham tapasya samlapadivarnananca | - 14 -17 adhyaye, - gomatitirthamahatsyakathanaprasangena tasya udbhavadistattantaki- rttanam | catra visvapalabhidhanasya vanija upakhyanakirttanam | godavaritirthamahatmya- kathanam | bharatitirthamahatmyakirtanam | revakundama hatmyadikathanam | yatra cataka- mithunasya vivaranakirttananca | tirthagopalamahatmagradikathanam | atra vyatrivamsa- sambhutasya dattabhidheyasya viprasya upakhyanakathanam | cyanandasarastirthamahatmaprakirttanam | yatra dasarna visayasya lavanavikrayino vahikabhidhanasya brahmanatya upakhyana- kathanam | tasya punarjanmani ksatriyavamse janmadivivaranakirttananca | bhadrakasramamaca- tyadivarnanam | 18- 21 adhyaye, - atrika tramamahatmya kathanaprasangena yatrastapasyadivarnanam | deva- tirthamahatmyakathanam | sisnutirthamahatmya kirttanam | gangatirthamahatmyakathanamukhena kamalagandhininamikaya vidyadharthya upakhyanakathanam | saradvipatirthamahatmya- kathanam | tatra godhaya upakhyanakayananca | moksatirthamahatmyadikathanam | cakranhada- tirthamahatmya kirttanaprasangena raibhyasya upakhyanakathanam | | 22-24 adhyaye, - ratnayugmatirthamahatmyakathanam | yatra dvimaninara kasya ntapate- rupakhyanakathananca | gutatirthamahatmyakathanadikam | atra harisasanjakasya rajna upakhyanakathananca | gayatirtham mahatmyadikathanam | yajnakupatirthamahatmyadikirttanam | saptasagara kupatirthamahatmyadikathanam | visnubhaktimahatmyakathanam | kalidhakathanam | tatra naranam prakrtivarnanadikam | sambhalagrame visnuyaso'bhidhanasya viprasya putratvena ka eka vata ra vivaranakathananca | kalau visesena sambhalagramamahatmya kirttanam |

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: