365betÓéÀÖ

Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Warning! Page nr. 44 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

End. 40 naimise ca mahaksetre sthita vai saunakadayah | nidesad brahmanastatra sutam pracuh saharsitah || saunaka uvaca | sruta khuta mahabhaga sarvvadharmmabhtatamvara | sarvvasastrarthatattvajna purane parinisthitah || vyasah satyavatisunuh bhagavan visnuravyayah | tacchisyah tat puranam hi samviveda na kascana || prapte kaliyuge ghore sarvvadha vahiskrte jana + + takaminah sarvvadharmmavivarjitah || ksudrayusah ksudrapranah + + varyya tapah kriyah | adharmaniratah sarvve vedasastravivarjitah || tirthatanatapodanaharibhaktivivarjitah | paranindaratah sarvve paradrohaparayanah || jnanavairagyarahita japakhadhyayavarjitah | ityadi | pura saptarsibhih snanam krtam pratyak sivalaye | tasthaste carcikagre tu purato lingarupinah || yavat sankhyakarah sarvve yavanto'pi maharsayah | yavantah pramathah siddhastallingani sivalaye || idrk sivalayasyaitanmahatma ye pathanti hi | nityam smaranti stakhanti tesam stanu phalam sakhe || sarvvasamapi tirthanam phalam toyavagahanat | samastanam vratananca yat phalam paripurnata || Colophon. iti sriskandapurane sahyadrikhande vadarimahatmapravibhage sivalayamahatma trayovimsatitamo'dhyayah | visayah | 1 prathame adhyaye, - sutena saha saunakadinam samvadena kala jivanam taranopa- yogiti thi dinirupanam | sivaskandayoh samvadena nadisu ganga-godavari-reva- yamuna-citra- sarakhati-gautami kausiki- kaveri tamraparni- candrabhaga - gandaki - narma- daprabhrtinam kalau bhuktimuktidattatvakathanam | purisu ca ayodhya- dvaraka-kasi- mathura'vantika kuruksetra-puskaraprabhrtinam moksasadhakatvakathanam | vadarikasramasya visesato mahatmaprakirttananca | 2-4 adhyaye, - vadarikaya anaditvakathanam | girijaya saha girisasya tatra nityavasthitikathanam | kedaralingamadamakirttanam | sarvabhaksatvajanitapapacaya | tha

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: