365betÓéÀÖ

Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Warning! Page nr. 18 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

visayah | - 14 10-12 adhyaye, - ramanujagtahe kanciparnasya bhojanadivrttantavarnanam | tadupade- sena ramanujasya purnacaryyadarsanartham punareva ranganagaragamanam | atha purnacaryena pancamamskaradiksito ramanujah sastrikena tena saha khagtaham prapya tato dravida़ाgama � din adhitavan| ekada kupat jalottolanakale purnacaryyabharyyaya saha raksaka- mbayah kalahah samajayata | ata eva karanat bharyyasahayah purnacaryyah bhuya eva ranganagaram pratithayau| ramanujo'pi raksakambayam vitarago babhuva | athaikada hastigirinathamabhyarccayantam ramanujamabhyupetya kascid brahmano bubhuksamatmano vi jnapayan "madguham gamyatamiti " tenanujnatah tatra gatva ca raksakambaya tiraskrto- 'sau punareva tatsamipamajagama | atha viditavrttantena ramanujena "bho vipra tvamidam rocanaranjitam vasanam lekhyancadaya bhuya eva tatpurato gaccha, kathathaskha caivam tava pitagtahe vivahamahotsavo bhavisyatiti " kathito viprastatha cakara | ramanuja- patni tu tat srutva catyarthamanandita yatnena tam bhojayamasa | yacantare ramanujo- 'pi svagtahamagatah kimapyajananniva patnimukhat savvam vijnaya tadupayena tam pita- vesmani prerayancakara | | 13-15 adhyaye, -atha ramanujo vigatasyuha tatha grhadhanadikam sarvvam vihaya hastigirinathasya prasadamupalabhya ca cidandadigrahanena sanyasam cakara | yata eva kancipurnena sadaram gtahita'sa 'yatiraja ' iti samakhyantaramadhigamya tatra mathakhami babhuva | samaye'smin ramanujasya bhagineyo dasarathistatha vyanantabhattatanayah kuranathasca hastigirimasadya yatirajasya antevasinau babhuvatuh | athaikada yadavacaryyah hastigirinathadarsanartham ramanujasramam jagama | tatra hi sankhacakra- dyankitam ramanujakalevaram drstva tam provaca | bhoh kimidamavaidikamanutisthasi kutasca tvaya nirgunam brahma sagunataya vyapita mityabhihita yatirajastaduttaradanaya kuresamadidesa | so'pi srutyadipramanaih khapaksam samarthya yadavam parajigye | tatasca kancipurnasya upadesat yadavacaryyah saranalena ramanujam mamsritavan| sa ca tasmai sanyasam datva govindadasa iti namna cajuhava | atha govindadaso yativarabhyanujnaya yatidharmmasamuccayatyam grantham nirmaya vaisnavam lokam prayayau | 16 -20 adhyaye, -atha yamunacaryyaputro vararango ramanujanayanartham hastigirim prajagama | tatra cabhinayapradarsanadina santositadvaradadevadabhistapraptipurvakam rama- nujam gtahitva ranganagaram pratyagatya ca rangesaya tamupadicakara | atha ranganatha- dvibhutidvayalabhapurvvakam yatirajatatra avasthitincakre | jyatravasare ramanujamatula- putrasya saivadharmmaratasya govindasya venkatadivasina srisailapurnanamadheyena vaisnava I

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: