Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 370
visayah | 294 123 a0, -yajnasutra laksana taddanamantradikathanam | sandhyavidhanam | dipadanavi- dhih | tamrabhajanena visnave dravyadidanaprasamsa | tamrasrame tamrotpattikathanam | visnubhaktasya guda़ाkesasya visnusannidhau taccakrotkrttanam svamamsanam tamrajanana- prarthana | tanmammanam tamratvakathanam | raktananca padmaragatvakirttanam | evanca tasya asthini rupyani, malanca kamsyamabhuditi kathanam | 124 a0, - visnubhaktasya rajannabhaksane dosakathanam | tatra prayasvittakathananca | 125 a0, -dantakasthagrahane prayascittakathanam | 126 a0, -nighuvanam krtva akrtasnanasya visnupujane dosakathanapurvakam prayascitta- kathanam | 127, 128 a0, -savam sprstra visnupujane prayascittakathanam | evam rajakhala sparsana- prayascittakathanam | mehanaparadhaprayascittam | purisotsargaprayascittam | anyabhasanapraya- svittam | nilavastraparidhanaprayascittam | upasparsanaparadhaprayascittam | 129 a0, -krodhaparadhaprayascittakathanam | srakarmmanyapuspaparadhaprayascittam | raktavastra- paridhanaparadhaprayascittam | andhakare bhagavatsparsanaparadhaprayascittam | krsnavastra - paridhanaparadhaprayascittam | kukkurocchistaparadhaprayascittam | evam varahamamsabhaksana- prayascittam | jalapadabhaksanaprayascittam | pradipasparsanaparadhaprayascittam | smasana- gamanaparadhaprayasvittam | pinyakabhaksanaparadhaprayascittam | varahamamsena visnutarpana- paraghaprayascittam | surapanaprayascittam | kusumbhasakadanaparadhaprayascittam | parakiya- vastrapravaranaprayascittam | navannadanaparadhaprayascittam | gandhadikamadattva dhupadana- prayaccittam | upanahaparadhaprayascittam | bheritada़naparadhaprayascittam | iti dvatrim- sadvidhaparadhakathanapurvvakam tatprayascittakathanam | 130 a0, - saukaratirthamahatmapradikathanam | tatra cakratirtha-rupatirtha-yogatirtha- prabhrtinam mahatmaprakathanadih | brahmadattarajopakhyanam | tatputrasya momadattasya mmrgayakathanadih | stagali gtatrayominusajanmavrttantadikirttanam | 131 a0, - saukarake tirthe khanjaritasya mrtasariram sangrhya balanam kalahakatha- nadih | khanjaritasya manusajanma grahanadivrttantakathanam | etadvrttantaphalasrutih | 132 a0, - visnugtahe gomayalepanaphalasrutih | tatra gitakaranaphalasrutih | atra candalabrahmaraksasayoh samvadakathanam | brahmaraksasasya yajnakarmmasu mantraparibhrastataya svavasthakathanam | etatphalasrutih | - 133 a0, -kokamukha-vadarikasrama mleccharajasrita loha kulatirthesu visnoh sa- rvvada sannidhyakirttanam | tatra kokamukhasya pradhanyakathanam | tatra jalavindunamaka-