365betÓéÀÖ

Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Page 363

Warning! Page nr. 363 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

visayah | 287 5 a0, -kim karmmasilo moksabhagi uta jnani ityadinirupanam | raibhyadrhaspati- samvadah | lubdhakasamyamanavrttantah | yogakathanam | yogena asvasirasah krsnapraptih | 6 aॅ॰, -kasmiradhipatirvasureva lubdhaka ityadistattantavarnanam | pundarikaksapara- stotrakathanam | vyadhavakyat vasoh purvvajanmavrttantasmaranam | 7 aॅ॰, -vasoh khargarohanam srutva raibhyasya tapasyacaranam | tatra tena saha sanatkumara- samvadah | visaladhipatervisalannrpaterupakhyanam | visnuprasadad visalasya moksapraptih | I 8 a� -raibhya vimukte taddehasthah papapurusah dharmmavyadho babhuvetyadistattantakathanam | pasuhimsadosakathanam | dharmmavyadho visnustavanena tanmayo'bhudityadikirttanam | 9 aॅ॰, -pranavamahatma | omkararupo hariritikathanam | tato lokasya srstih | vedavirbhavah | matsyarupena bhagavata vedoddharah | tasya stavanakirttananca | 10 a0, - sradivarahasamipe devanam varagrahanam | supratikopakhyanam | durjjayakartaka- svargaparajayah| tena saha vidyutsuvidyunnamakasurayoh samvadah| hetipracetibhyam durjjaya- samipe parajitanam devanam visnusamipagamanadistattantakathanam | durjjayaya hetiprahe- tibhyam kanyayugalasampradanam | sukesimitrakesyorgarbhe tasya putrayugajananadikathanam | 11 a0, -durjjayasya gauramukhamunerasrabhapravesah| bhojanam sarvvesam karayisyamiti munivacanam srutva tasya kopah | gauramukhah visnustavanena cintamanim prapya tatprabha- -vad divyapurim nirmaya savalasya rajnah paramatithyam krtavan | tato balatkarena manigrahanodyate tasmin gauramukhasya manyudbhutena sainyena rajasena hateti varnanam | narayanastu gauramukhakrtastavena tatragatya nimisena sudarsanena durjjayam jaghana, tena ca tatsthanam naimisetisanjnaya vikhyatamityadikathananca | 12 a0, - durjayanidhanam nisamya supratikasya sriramastavanam | tasya sriramadarsana- divivaranam | 13 a�, -gauramukhasya bhagavadaradhanartham prabhasatirthagamanam | tena saha markandeyasya samvadah| pidhalokasrstikathanam | tesam nama kathanam | tilodakadidanam | pita- gitadikathananca ] 14 a0, -sraddhe brahmananirupanam | sraddhe pacakaranayogyanirupananca | tatra nima- ntranaprakarakathana|dih | sraddhakathanam | tatra mamsanirupanadih | vihitavihita- dravyakathanam | sraddhakalakathanadikanca | 15 a�, -gauramukhah sraddhaih pitaleाkan santarpya bhagavantam stutva ca paramam gatim prapetyadikathanam |

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: