365betÓéÀÖ

Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Page 326

Warning! Page nr. 326 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

visayah | 258 - - - - - ta0, 9 vetale, - viradevannrpaterupakhyanam | 17 ta0, 10 vetale, - madanasenaya upakhyanam | 18 ta0, 11 vetale, - dharmmadhvajabhupalasya upakhyanam | 19 na0, 12 vetale, -angadesadhipasya yasah ke torupakhyanam | 20 ta0, 13 vetale, -vi- dyadharakartaka harikhamikaminiharanopakhyanam | 21 ta0, 14 vetale, - ratnadatta- sutaya ratnavalya upayanam | 22 ta0, 15 vetale, - yasah ketu tanayayah sasiprabhaya upakhyanam| 23 ta0, 16 vetale, - jimutavahanasya upayanam | 24 ta0, 17 vetale, - unmadinya upakhyanam | 25 ta0, 18 vetale, - candra- svamina upakhyanam | 26 ta0, 19 vetale, - dhanavatya upakhyanam | 20 ta0, 20 vetale, - citrakutadhipasya candralokasya upakhyanam | 20 ta0, 21 vetale, - anangamanjaryagra upakhyanam | 29 ta0, 22 vetale, - kusumapurastha visnu svamikuma- ranamupakhyanam | 30 ta0, 23 vetale, - sobhavatinagari sthayajna somakumarasya vedamamasya upakhyanam | 31 ta0, 24 vetale, - candravatilavanyavatyarupakhyanam | 32 ta0, 25 vetale, - vikramasenasya sanyasisiraschedanadivivaranam | 33 ta0, - mrgadattena saha srutasiladvijasya kathopakathanadikam | ganadhipaprasadena nidra- samaye mrgaksasya sasankavatila bhopayadiparijnanavivaranam | 34 ta0, - tatsamipe vyaghrasenasya nijastattantakathanadikam | 35 ta0 - mrgacasya ujjayini pravesaviva- ranam | ujjayinipateh karmmasenasya samipe tatkrtadutapreranadikanca | 360, - sasankavatiparinayadivivaranam | iti sasankavati lambakah samaptah || - - - - - - 13 madiravatilambakasya prathamatarange, - madanakancukabhilasavyakulasya naravahana dattasya malayacalaparibhramanadivivaranam | tatra brahmanakumarayorupakhyanam | iti madiravati lambakah samaptah || | -- 14 pancalambakasya prathamatarange, - angirasa upakhyanadikam | naravahanasya gandharvva- nagaraprayanadikathanam | 2 ta0, vinadattabhidhana gandharvvakartakam kupapatitanarava- hanadattoddharanam | gandharvvadattaya upayanam | taya saha naravahanasya vivahadi- varnanam | 3 ta0, - rsyamuka giristhitasya naravahanasya samipe prabhavatya agamana - divivaranam | tatra vidyadharasundaryyoragamana vrttantakathanam | naravahanasya vidya- praptih | sulocanaparinayanantaram tasya punah cakravarttitvalabhavivaranam | 4 ta0, - nagakhamina upakhyanadikathanam | iti panca lambakah samaptah || - - 15 mahabhiseka lambakasya prathamata range, - vidyadharamatrasahayasya naravahanasya vamadeva- munerasramagamanadi vivaranam | 2 ta0, - naravahanasya kanakavatyadipanigrahanaviva- ranam | rsabhaparvvate tasya mahabhiseka vivaranam | vasavadatta - vatsebha-yaugandharayanaprabhr-

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: