Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 326
visayah | 258 - - - - - ta0, 9 vetale, - viradevannrpaterupakhyanam | 17 ta0, 10 vetale, - madanasenaya upakhyanam | 18 ta0, 11 vetale, - dharmmadhvajabhupalasya upakhyanam | 19 na0, 12 vetale, -angadesadhipasya yasah ke torupakhyanam | 20 ta0, 13 vetale, -vi- dyadharakartaka harikhamikaminiharanopakhyanam | 21 ta0, 14 vetale, - ratnadatta- sutaya ratnavalya upayanam | 22 ta0, 15 vetale, - yasah ketu tanayayah sasiprabhaya upakhyanam| 23 ta0, 16 vetale, - jimutavahanasya upayanam | 24 ta0, 17 vetale, - unmadinya upakhyanam | 25 ta0, 18 vetale, - candra- svamina upakhyanam | 26 ta0, 19 vetale, - dhanavatya upakhyanam | 20 ta0, 20 vetale, - citrakutadhipasya candralokasya upakhyanam | 20 ta0, 21 vetale, - anangamanjaryagra upakhyanam | 29 ta0, 22 vetale, - kusumapurastha visnu svamikuma- ranamupakhyanam | 30 ta0, 23 vetale, - sobhavatinagari sthayajna somakumarasya vedamamasya upakhyanam | 31 ta0, 24 vetale, - candravatilavanyavatyarupakhyanam | 32 ta0, 25 vetale, - vikramasenasya sanyasisiraschedanadivivaranam | 33 ta0, - mrgadattena saha srutasiladvijasya kathopakathanadikam | ganadhipaprasadena nidra- samaye mrgaksasya sasankavatila bhopayadiparijnanavivaranam | 34 ta0, - tatsamipe vyaghrasenasya nijastattantakathanadikam | 35 ta0 - mrgacasya ujjayini pravesaviva- ranam | ujjayinipateh karmmasenasya samipe tatkrtadutapreranadikanca | 360, - sasankavatiparinayadivivaranam | iti sasankavati lambakah samaptah || - - - - - - 13 madiravatilambakasya prathamatarange, - madanakancukabhilasavyakulasya naravahana dattasya malayacalaparibhramanadivivaranam | tatra brahmanakumarayorupakhyanam | iti madiravati lambakah samaptah || | -- 14 pancalambakasya prathamatarange, - angirasa upakhyanadikam | naravahanasya gandharvva- nagaraprayanadikathanam | 2 ta0, vinadattabhidhana gandharvvakartakam kupapatitanarava- hanadattoddharanam | gandharvvadattaya upayanam | taya saha naravahanasya vivahadi- varnanam | 3 ta0, - rsyamuka giristhitasya naravahanasya samipe prabhavatya agamana - divivaranam | tatra vidyadharasundaryyoragamana vrttantakathanam | naravahanasya vidya- praptih | sulocanaparinayanantaram tasya punah cakravarttitvalabhavivaranam | 4 ta0, - nagakhamina upakhyanadikathanam | iti panca lambakah samaptah || - - 15 mahabhiseka lambakasya prathamata range, - vidyadharamatrasahayasya naravahanasya vamadeva- munerasramagamanadi vivaranam | 2 ta0, - naravahanasya kanakavatyadipanigrahanaviva- ranam | rsabhaparvvate tasya mahabhiseka vivaranam | vasavadatta - vatsebha-yaugandharayanaprabhr-