365betÓéÀÖ

Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Page 299

Warning! Page nr. 299 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

231 kathanam | priyavratopakhyanam | sasthaya sarddham kroda़ीkrtassrtaputrasya tasya samvadakirttanam | putrajanane ekavimsatidine vatamuladau sasthipujavasyakatakirttanam | sasthidhyana- stotradikathanam | mangalacandinamaniruktih | tasya sravirbhava pujanadikathanam | manasanamaniruktih, tasyah pujadikathanam | 44, 45, 46 a0|- jaratkaruna saha tasya vivahadivrttantakirttanam | radhaya saha viharamanasya srikrsnasya vamaparsvato gavamadhisthatryah surabhya utpattyadi- kathanam | (ccatra ca pathantare radhaya vamaparsvatah surabhya utpattiravadhe ya ) | tasya dhyanastotradikathanam | radhikaya utpattikathanam | dvigharupasya bhagavato daksina- dit srikrsnasya vamarthacca radhikaya vavibhavadikathanam | radhanamaniruktih | radhalomakupebhyo gopinamutpattyadikathanam | radhaya vamabhagat mahalaksmaya utpattikathanam | taya sarddham vaikusthadhipatescaturbhujasya dampatyakathanam | rajalacya- dinamutpatyadikathanam | brahmadistamvaparyyantam jagato mithyatvakathanam | virajaya nadibhavapraptivivaranam | radhayah sapena sridamnah sankhacuda़daityarupena janmadi- kathanam | " gopakanya bhava kinca satam samaste krsnavicchedo bhavisyatiti radham prati sridamnah sapadanam | drsabhanugtahe ayonijayah radhaya janmavrttantaki- rttanam | srikrsnasya avatarakathanam | kalavatyadinamutpattikathanam | " 47, 48, 49, 50, 51 a0 ] - rajna utkalasya brahmakrta suyajneti namakaranam | suyajnam prati 'kusthi bhaveti ' kasyacid brahmanasya sapadanastattantah | atithim bra- *hmanam drstva abhyutthanadyakarane pratyavayadikathanam | karmmavipakakathanam | sutapasu- yajnasamvadah| sutapaso janmadivivaranam | narayanadinamasrayakathanam | kala- parimanakirtanam | yugadiparimanakathanam | khayambhuvamanukrtayajnasankhyadikathanam | caturddasamanuvivaranam | 52, 53, 54, 55 a0| - srikrsnasya yoganidrakathanam | sivasya mrtyunjayanama- karanakathanam | radhaya garbhadharanadikathanam | mahaviraja utpattikathanam | radhayah srikrsnapranadhisthayatvakathanam | radhasevanamahatma | viprapadodakamahatma | radhatantradanakathanam | radhaya dhyanadimantraka thanam | radhikastotrakirtanam | ra- dhikakavacakathanam | sivakrsnayorabhedakirtanam | sivanamaniruktih | evam mahadevadi- namnamapi| durganarayanisanaprabhrtisoड़sanamadheyanamarthadikathanam | sarvvadau kena durga pujiteti kathanam | surathavaisyayoh kathanam | 56, 57 a0| -candrakrta taraharanastattanta kirtanam | candrasya kalankotpattikathanam | satrorapi guna vaktavya ityadikathanam | sukrakrtacandrapapapanayanavivaranam | ambu

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: