Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 299
231 kathanam | priyavratopakhyanam | sasthaya sarddham kroda़ीkrtassrtaputrasya tasya samvadakirttanam | putrajanane ekavimsatidine vatamuladau sasthipujavasyakatakirttanam | sasthidhyana- stotradikathanam | mangalacandinamaniruktih | tasya sravirbhava pujanadikathanam | manasanamaniruktih, tasyah pujadikathanam | 44, 45, 46 a0|- jaratkaruna saha tasya vivahadivrttantakirttanam | radhaya saha viharamanasya srikrsnasya vamaparsvato gavamadhisthatryah surabhya utpattyadi- kathanam | (ccatra ca pathantare radhaya vamaparsvatah surabhya utpattiravadhe ya ) | tasya dhyanastotradikathanam | radhikaya utpattikathanam | dvigharupasya bhagavato daksina- dit srikrsnasya vamarthacca radhikaya vavibhavadikathanam | radhanamaniruktih | radhalomakupebhyo gopinamutpattyadikathanam | radhaya vamabhagat mahalaksmaya utpattikathanam | taya sarddham vaikusthadhipatescaturbhujasya dampatyakathanam | rajalacya- dinamutpatyadikathanam | brahmadistamvaparyyantam jagato mithyatvakathanam | virajaya nadibhavapraptivivaranam | radhayah sapena sridamnah sankhacuda़daityarupena janmadi- kathanam | " gopakanya bhava kinca satam samaste krsnavicchedo bhavisyatiti radham prati sridamnah sapadanam | drsabhanugtahe ayonijayah radhaya janmavrttantaki- rttanam | srikrsnasya avatarakathanam | kalavatyadinamutpattikathanam | " 47, 48, 49, 50, 51 a0 ] - rajna utkalasya brahmakrta suyajneti namakaranam | suyajnam prati 'kusthi bhaveti ' kasyacid brahmanasya sapadanastattantah | atithim bra- *hmanam drstva abhyutthanadyakarane pratyavayadikathanam | karmmavipakakathanam | sutapasu- yajnasamvadah| sutapaso janmadivivaranam | narayanadinamasrayakathanam | kala- parimanakirtanam | yugadiparimanakathanam | khayambhuvamanukrtayajnasankhyadikathanam | caturddasamanuvivaranam | 52, 53, 54, 55 a0| - srikrsnasya yoganidrakathanam | sivasya mrtyunjayanama- karanakathanam | radhaya garbhadharanadikathanam | mahaviraja utpattikathanam | radhayah srikrsnapranadhisthayatvakathanam | radhasevanamahatma | viprapadodakamahatma | radhatantradanakathanam | radhaya dhyanadimantraka thanam | radhikastotrakirtanam | ra- dhikakavacakathanam | sivakrsnayorabhedakirtanam | sivanamaniruktih | evam mahadevadi- namnamapi| durganarayanisanaprabhrtisoड़sanamadheyanamarthadikathanam | sarvvadau kena durga pujiteti kathanam | surathavaisyayoh kathanam | 56, 57 a0| -candrakrta taraharanastattanta kirtanam | candrasya kalankotpattikathanam | satrorapi guna vaktavya ityadikathanam | sukrakrtacandrapapapanayanavivaranam | ambu