Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 292
visayah | 224 badhakathanam | kalanemibadhakathanam | naranarayanayorupakhyanam | devaganalanatrya- mbakavahanastotram | sivasya jamadagragraya dhanurvedadanavivaranam | amarolobhena daityanam parasparam nidhanakirttanam | mandaraparvvatavarnanam | nivatakavaca badhavarnanam | jambhadidaityanidhanam | bhargavasya sivakuksau paribhramanakathanam | sakrarupena nih- saranat sukranamakirttanam | andhakasuradidamanakathanam | andhakakrta sivastotram | brahmakrtasambhustotram | sraddhakale andhakasurabadhatattantapathe phalasrutih | andhakakrta- bhagavatistutih | dasabhyah kosthajaputrebhyah pancabhumiruhanam sresthatvakirttanam | daksasa- pena tarunam karanadihinatvakathanam | taih sarddham brahmanah samvadah | parvvatyah putratvena asokatarupratisthatattannavarnanam | niyamaprasamsa | kasisthasya dhavakabhidhanasya viprasya upakhyanam | mahadevasya candrakaladharanavivaranam | candrarddhatpattikathanam | sivasya bhasmarajovilepanadharanatattantakirttanam | bhasmasnanamahatmaprakirttanam | sivasya rudradinamakaranakathanam | tasya punah smasanavasanimittakirtana | pancagavyena siva- snananusthane phalakirtanam | visvamitrajanmakathanam | tasya vasisthakamadhenuharanodyama- dikathanam | vipratvalabhaya tasya ca tapasyadivarnanam | cisankapakhyanam | sivayatana- nimmanamahatmaprakirtanam | bhairavibhairavayoh utpattikathanadikam | sivamanasadeva gajananotpattikathanam | kartikeyotpattikathanam | skandavisakhadinamanirvvacanam | indrakrtaditigarbhabhetnakathanam | skandena saha indrasya yuddhavarnanam | visakhanamotpattih | naigameyasakhayoravibhavadikathanam | skandena saha sakrasya sampritikathanam | deva- sena- daityasenayorutpatyadikathanam | kesinamadheyena danavena sarddham sakrasya yuddha- varnanam | devamenaya samam skandasya vivahadivarnanam | tasya abhisekakale devadi- pradattopaharavivaranam | vrhaspatikrtasadananastotram | skandabhisecane vinayakasya vairakathanam | tarakasurasya janmadikathanam | tena viprakrtanam devanam brahmasamipa- gamanadisvrttantakirtanam | analanvesanartham devanam patalagamanakathanam | mandukana prati vah sapadanam | punastan prati devanam varadanam | agnisapena gajana- murddhajikatvakathanam | devanam puratah vah sami garbhagatatvakathanam | agnisapena sukanam vakyahinatvakirttanam | visesena karttikeyotpattikathanam | tarakasurabadha- kathanam | skandakrtamahisasurabadhakirtanam | rudra-bhavaja-hara mahadeva mahesa- pasupati- prabhrtinamanirvvacanam | svetarserutpatyadikathanam | svetakrtasivastotram | mrtyunjaya- mrtyoh samaravarnanam | kalanjaraksetrotpattikathanam | mahakalasya utpattyadikathanam | sivakopagnina yamadahanakathanam | brahmakrtasankarastotram | yamasya punarjivanala- bhadikathanam | candraprabhadilingakathanam | himalayasikharastha - gaurisikhara-putrakunda-