Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 155
133 urdhvo muddamasasyam janayatu visrjan vasavo drstimista- mistaisvaipistapanam vidadhatu vidhivat prinanam vipramukhyah | akalpantanca bhuyat sthirasamucita sangatih sajjananam nihsesam yastu santim pisanajanagiro duhsaha vajralepah || iti niskrantah sarvve | iti caturthe'nkah | Colophon. iti priyadarsana nama natika samapta || visayah | vatsarajena saha priyadarsanayah samagamavarnanam | 1 a0 | kancukipravesena bandhanat paribhrastah pradyotatanayamapahrtya vatsarajah kausambimagata iti sucana | vidusakasamipe rajakartrkapradyotatanayasaundaryya- varnanam | vindhyaketum parajitya tattanaya samaniteti rajanam prati vijayasena- rumanvatoruraktih | vasavadattasamipe tasya avasthananirdesah | madhyannavarnananca || 2 0 | vidusakena saha rajno dharadharodyanapravesah | saradvarnanam | indi- varikaya saha caranikayah tatra pravesah| parasparakathopakathananca | gulmantari- tayo rajavidusakayoh taddarsanam sravananca | caranika vindhyarajaduhiteti vatsa- rajasyavagatih | caranikaya bhramarabadhanam | rajakartrkatannivaranam | indivarikabhramena aranikakartrkatadavalambanam, tayoranyanyadarsananca | vi dusakena saha rajnah kadaligtahapravesah | sandhyavarnananca || 3 a0 | caranikayah purvvaragavarnanam | aranikayai vasavadattayah vyabharanapradanam | vatsarajabhumikaparigrahartham manoramam prati samadesasca | sankrtyayanya saha vasavadattayah precagtahapravesah | udayanacaritabhidhana- natakabhinayartham kancanamalaya saha vasavadattavesena caranikayah tatra pravesah| manoramavidusakayoh sanaih citrasalagamanam | vatsarajasya ranga- bhumipravesah| rajakartrkaranikakaragrahanam | vidusakaranikayoh bandhananca || 4 a� | vasavadattaya utkanthavarnanam| vijayasenena saha kancukino raja- samipagamanam| drdha़vatanayayah priyadarsanaya vindhyaketugtahavasthitikatha- nam| visamurcchitaya aranikayah sanjnapraptih | caranikaiva priyadarsana iti sarvesam pratyabhijna | vasavadatta madhakhakheyim priyadarsanam vatsarajakare samarpayamaseti varnananca || iti caturthe'nkah |