Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 125
105 End. visayah | P svanam dhanva tu gantavyam goprakse tu yamakhini | ahani holika devi arcitavya prayatnatah ) || ( itah param khanditam ) yadyapi khakhitatvadatra kati vibhagah santiti nirnetumasakyantathapi yavantah samupalabhyante tavatam khallu prayagaprakasa - purusottamaprakasa - gangaprakasa - gaya- prakasa-varanasiprakasanamesam yathanirdesam tattadvisayah pradarsyante, tatradye prayagaprakase - samanyatirthayatravidhikramah | prayagatirthayatravidhih | atha tatprayogah | | dvitiye purusattamaprakase - bharatavarsaprasamsa tatparicayasca| tatha tadantargatatkala- pradesaprasamsa tatparicayasca | satyayuge pradurbhutendradyumnanamadheyasya rajna itihasah, purusottamayatravrttiprarocakah | dvadasaksaramantrena krnapujanavidhih | krsna - darsanamahatmam� | subhadrapujavidhih | narasimhapujavidhih | prasangattanmantreाpa- sanaphalakirttananca | matsyamadhavacainam | pancatirtho vidhih | purusottamaksetre sa- garasnanapurvakapurusottamahcainavidhih | indradyumnasarah svanapurvakapurusottamacainapra- karah | maddajyaisthapram purusottamayatravidhih| tatastatprayogah | subhadraramasahita- mancasthapurusottamadarsanamahatma | krsnabhisiktajalenatmabhisekaphalam | subhadra- balaramasahitamancasthapurusottamadarsanaprayogah ! pratiyatraphalam | daksinodadhe- state vatarajasamipe bhagavatkrsnadarsanavidhih, atha tatprayogasca | tata utkala - desavasthitakrttivasahksetra paddhatih | tatradau - ksetraparicayah | krttivaso maha- devasya pujanavidhih | tatastatpujanadarsanadimahatmam | krttivase|cainaprayogah || syatha konarkavidhiracaiva ramesvaravidhirapi | tato virajaksetra prayogah | | atha trtiye gangaprakasarahasye - gangamahatmam | gangajalamahatmagram | ganga- sevanaphalam | gangabhaktiphalama | gangatoyapanaphalam | gangatoyapanaprayogah | gangadarsanaphalam | gangadarsanaprayogah | gangasmaranaphalam | gangasmaranaprayagah | ganganamakirttanaphalam | ganganamakirttanaprayogah | gangasparsanaphalam | ganga- sparsanaprayogah| gangabhilasaphalam | ganga bhilasaprayogah | gangasnanaphalam | gangasnanaprayogah | kalavisese gangasnanaphalama | atha tatprayogah | evam desa- visese gangasnanaphalam | atha tatprayogah | gangayamavagahanaphalam | tatha tatprayogah | gangajalena tarpanaphalam | atha tatprayogah | gangatire sivacana- phalam | atha tatprayogah | gangapujavidhih, atha tatprayogah | gangatire ghrta- dhenvadidanavidhih, atha tattatprayogah | gangayam vrataphalamatha tatprayogah | gangayam sraddhaphalamatha tatprayogah | gangantarjalamaranaphalam | atha tatprayogah | ganga-