Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 103
Beginning. ca namah sivaya || End. 93 pranamya nityam sivastunummrddidam siddhim dadatiti tatha nidhim yah | kubuddhinasam sumatim karoti mudam tatha mangalameva kuryyat || 1 || na ko'pi sanjnanamajasya paramalaksya murttastu karoti yasya | sarani yo me vidadhati devo natah punastam karasamputena || 2 || vayurvedasya sastrani nirautya ca punah punah | sarvebhyah saramadaya kurve vaidyamanotsavam || 3 || vada| rogapariksartham vacye ²Ô²¹»å²¹à¤¼à¥€ pariksanam | yena vijnayate sarvaroganam sarvakaranam || 4 || kacchuvicarcikadadruklamibhirmucyate sisuh | Colophon. iti srimanmitrasridharaviracite vaidyamanotsave praharapuspodgamavanya garbhapata niva- ranaprastutika + bhagakhankacakucadrdha karana lingadhatu pustikarana durgandhinasanabala- rogacikitsa nama saptamah paricchedah || 7 || visayah | asya paricchedah sapta santi, granyante "saptamaparicchedah " iti darsanata paramadau prathamaparicchedasamaptikhacakavakyam drsyate, tata ekadaiva pancamaparicchedasamapti- vacakavakyasya, tatah punarekadaiva saptamaparicchetasabhaptisucaka vakyasya ca darsa- nat dvitiyadhatiyaturiyanam sasthasya ca samaptisucaka vakyani lekhakapramadat patitaniti manyate sutaram paricchedanam saptatve'pi citvamma yamanana tavadvi- sayah pradarsyante | | tatha cadau -²Ô²¹»å²¹à¤¼à¥€pariksa | dutalaksanam | vaidyaduta sakuna vicarah | vaidya â€�ku- navicarah | mukhapariksa | pittakaphavayunidanani | tesam samatopacarah || dvitiye = srathad dvitiyadhatiyaturipancamesu jvaradasayamupadravakathanam | pittajvaralaksanani | kaphajcaralaksanani | vayujvaralaksanani | malajcaralaksa- nani | ajirnajvaralacanani | khedajvaralaksanani | drstibvaralaksanani | sannipatajvaralaksanam | jvarapakamayyada| jvaramuktalaksanam | prathamajvaraci- kitsa| mahajvarankusah | siddhajvarankusah | jvarani gutika| pittajvaracacurna | kaphajvaranjanacurnam | kaphajvaranasyam | vatajvaranacurnam | vatajvare kvathah | malajvare caragbadhadikvathah | ajirnajvare curna | khedajvaracikitsa | drstijvaravi- kitsa | dosatrayacikitsa sitajvaracikitsa | visamajvara cikitsa | sa- nnipatika cikitsa | atisara cikitsa | grahananecikitsa | mavesicikitsa | khunimavasoca katma | bhagandaracikitsa | gulmarogacikitsa | plihaci- 1. |