365betÓéÀÖ

Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Page 103

Warning! Page nr. 103 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

Beginning. ca namah sivaya || End. 93 pranamya nityam sivastunummrddidam siddhim dadatiti tatha nidhim yah | kubuddhinasam sumatim karoti mudam tatha mangalameva kuryyat || 1 || na ko'pi sanjnanamajasya paramalaksya murttastu karoti yasya | sarani yo me vidadhati devo natah punastam karasamputena || 2 || vayurvedasya sastrani nirautya ca punah punah | sarvebhyah saramadaya kurve vaidyamanotsavam || 3 || vada| rogapariksartham vacye ²Ô²¹»å²¹à¤¼à¥€ pariksanam | yena vijnayate sarvaroganam sarvakaranam || 4 || kacchuvicarcikadadruklamibhirmucyate sisuh | Colophon. iti srimanmitrasridharaviracite vaidyamanotsave praharapuspodgamavanya garbhapata niva- ranaprastutika + bhagakhankacakucadrdha karana lingadhatu pustikarana durgandhinasanabala- rogacikitsa nama saptamah paricchedah || 7 || visayah | asya paricchedah sapta santi, granyante "saptamaparicchedah " iti darsanata paramadau prathamaparicchedasamaptikhacakavakyam drsyate, tata ekadaiva pancamaparicchedasamapti- vacakavakyasya, tatah punarekadaiva saptamaparicchetasabhaptisucaka vakyasya ca darsa- nat dvitiyadhatiyaturiyanam sasthasya ca samaptisucaka vakyani lekhakapramadat patitaniti manyate sutaram paricchedanam saptatve'pi citvamma yamanana tavadvi- sayah pradarsyante | | tatha cadau -²Ô²¹»å²¹à¤¼à¥€pariksa | dutalaksanam | vaidyaduta sakuna vicarah | vaidya â€�ku- navicarah | mukhapariksa | pittakaphavayunidanani | tesam samatopacarah || dvitiye = srathad dvitiyadhatiyaturipancamesu jvaradasayamupadravakathanam | pittajvaralaksanani | kaphajcaralaksanani | vayujvaralaksanani | malajcaralaksa- nani | ajirnajvaralacanani | khedajvaralaksanani | drstibvaralaksanani | sannipatajvaralaksanam | jvarapakamayyada| jvaramuktalaksanam | prathamajvaraci- kitsa| mahajvarankusah | siddhajvarankusah | jvarani gutika| pittajvaracacurna | kaphajvaranjanacurnam | kaphajvaranasyam | vatajvaranacurnam | vatajvare kvathah | malajvare caragbadhadikvathah | ajirnajvare curna | khedajvaracikitsa | drstijvaravi- kitsa | dosatrayacikitsa sitajvaracikitsa | visamajvara cikitsa | sa- nnipatika cikitsa | atisara cikitsa | grahananecikitsa | mavesicikitsa | khunimavasoca katma | bhagandaracikitsa | gulmarogacikitsa | plihaci- 1. |

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: