Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 41
End. 33 puranagamavedyasca yogarthavasago'pi ca | pracaradrupasastresu ye sabda anudahrtah|| lingabhedo na ghatate'pyekadvivacanadikam | tvantathadi na purvena lingamimsre trisu dvayoh || kvacit karananamani karye karyani karane | kvacidekarthake bheda bhede cabheda isyate || baharthalabhaya bahuvacanam bahusangate | brahmabrahmah svah purusa atma dharmoca purusah || a a i i u u r e o au om kharavyayam ! pasyat kam naki pasyaha hi ho hi kimu kinnu ca || evamanyatranyatradhikavarnah kvacit kvacit | sarve sabdah sarvavastusvantato lingabhedatah || padanyasadhvabhasani sadhucilingakani ca | dhrtamananyaditattve sabdapane na vidyate || samaleाkyaneka kosanidameva viniscitama | kosa dasaya vidusam gunaya gaunasastrinam || vopalito rantidevo ratnakosasca bhagurih | polo vararuci rudra'maradatto dvirupakrt || govarddhano ratnamala visvakaso halayudhah | sabdarnavah sabdamala'nekarthadhvanimanjari || nanarthasabdakosasca hadducandrasca sasvatah | subhango rabhasah simho nanarthadhvanimanjari || gangadharo'jayo vyada़ी dharani harakavali tatah komalakosastu jato yativivecitah || Colophon. iti tirthakhamikrta komala kosamangrahah samaptah || visayah | vividhakosebhyah prasiddhasabda iha sangrhitah | ( atra paricchedadayah prayo'mara- kosavat | ) F