Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 354
vivaranam | pracinam prayah suddham | pa [ 294 ] 10 | panki0 9 | slo0 721 | a0 vangiyam | ca � tulatakagajah | ka · - ? | stha � bharatavarsiyagavarnamestah | pra0 vakyam | nanu vaha dhumakaranatvasankanirasartham tarkanusaranam vyartham dhumakaranatvasya kvacidapi nirnaye tatasahacaritatvagrahabhavadeva va tatsamsayasyasambhavat | samaptiva0 | tatha ca karavahnisamyoge ca atindriyadharmasamavayitve sati janakatvadityeva- prayojakam khamate bodhyamiti bhavah || iti tarkarahasyam samaptam | bisayah | vyabhicarasankanirasah | No. DVIII. Vyaptyanugama Tippani. This is another section of the scholia noticed above. It treats of the perception of the major term. By Jagadisa Tarkalankara. 508 | vyatाnugamatippani | granthakarah jagadisatakilankarah | vivaranam | pracinam prayah suddham | pa0 7 | pankti0 9 | slo0 80 a0 vangiyam | sra0 tulatakagajah | ka0 - 1 | stha0 bharatavarsiya gavarnamestah | 1 pra0 bakyam | yasamanadhikaranatvadityadipadena niskrstarthasya hetvadhikarane pratiyogya madhikara- natvasya parigrahah | tatrapi anyonyabhavagarbha vyaptigrapi I samaptiva0 | samavayena vrttitadvayabhavamadaya sattavan meyatvadityadavativyaptincaca visesa- teti | bisayah | vyaptinamanugatarupakathanam | No. DIX. Samanyabhava Tippani. Another chapter of the scholia noticed above. It treats of the defects of the major term. By Jagadisa Tarkalankara. 508 | samanyabhavatippani | granthakarah jagadisatakilankarah | vivaranam | pracinam prayah suddham | pa0 7 | pankti0 9 | slo0 180 | a0 vangiyam | cya . tulatakagajah | ka0-1 | stha0 bharatavarsiyagavarname stah |