365betÓéÀÖ

Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Page 352

Warning! Page nr. 352 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

[ 291 ] brahmavisnumahesadya yasyamsa lokapalakah | tamadidevam cidrupam visuddham paramam bhaje || svata uvaca | saunakadya mahatmana rsayo brahmavadinah | naimisakhye mahapusye tapastepurmumuksavah || jitendriya jitaharah santah satyaparayanah | japantah paraya bhaktya visnamadyam jagadgurum || anisah sarvadharmajna lokanugrahatatparah | nirmama nirahankarah paresaratamanasah || srastakamaditajinah samadigunasammatah | krsnajinottariyaste jatila brahmacarinah || gtanantah paramam brahma jagaccaksuhsamaujasah | sarvasastrarthatattvajnastasminnaimisakanane || yajnairyajnapatim kecit jnanaijnanatmakam pare | kecit paramaya bhaktya narayanamapujayan || ekada te mahatmanah samajam cakruruttamam | dharmarthakamamoksanamupayam jnatumicchavah || kani ksetrani punyani kani tirthani bhutale | katham va labhyate muktirnrnam taparttacetasam || katham harau manusyanam bhaktiravyabhicarini | kena siddhyeta ca phalam karmanastrividhatmanah || ityevam prastumatmanamudyatan preksya saunakah | pranjalirvakyamahedam vinayavanatah sudhih || saunaka uvaca | tam prcchata sukhasinam naimisaranyavasinah | rsaya ucah| vayamatithayah prapta catitheyosi suvrata || jnatastavopacarena pajayasmanyathavidhi divakaso hi jivanti pitva candrakalamrtam || jnanamrtam tu pivasi parairanyaisca nihsrtam | yenedamakhilam jatam yadadharam yadatmakam || yasmin pratisthitam tatte yasmin va layamesyati | kena visnuh prasannah syat sa katham pujyate naraih || katham varnasramacarascatitheh pujanam katham |

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: