Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 352
[ 291 ] brahmavisnumahesadya yasyamsa lokapalakah | tamadidevam cidrupam visuddham paramam bhaje || svata uvaca | saunakadya mahatmana rsayo brahmavadinah | naimisakhye mahapusye tapastepurmumuksavah || jitendriya jitaharah santah satyaparayanah | japantah paraya bhaktya visnamadyam jagadgurum || anisah sarvadharmajna lokanugrahatatparah | nirmama nirahankarah paresaratamanasah || srastakamaditajinah samadigunasammatah | krsnajinottariyaste jatila brahmacarinah || gtanantah paramam brahma jagaccaksuhsamaujasah | sarvasastrarthatattvajnastasminnaimisakanane || yajnairyajnapatim kecit jnanaijnanatmakam pare | kecit paramaya bhaktya narayanamapujayan || ekada te mahatmanah samajam cakruruttamam | dharmarthakamamoksanamupayam jnatumicchavah || kani ksetrani punyani kani tirthani bhutale | katham va labhyate muktirnrnam taparttacetasam || katham harau manusyanam bhaktiravyabhicarini | kena siddhyeta ca phalam karmanastrividhatmanah || ityevam prastumatmanamudyatan preksya saunakah | pranjalirvakyamahedam vinayavanatah sudhih || saunaka uvaca | tam prcchata sukhasinam naimisaranyavasinah | rsaya ucah| vayamatithayah prapta catitheyosi suvrata || jnatastavopacarena pajayasmanyathavidhi divakaso hi jivanti pitva candrakalamrtam || jnanamrtam tu pivasi parairanyaisca nihsrtam | yenedamakhilam jatam yadadharam yadatmakam || yasmin pratisthitam tatte yasmin va layamesyati | kena visnuh prasannah syat sa katham pujyate naraih || katham varnasramacarascatitheh pujanam katham |