Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 190
[ 162 ] brayamalavedangam sarvvanca kathitam priye || idanimuttarakandam vada srirudrayamalam | samaptiva0 | sesam khanditam | 9, visayah | yatra saptasastisanakhyakah patalah santi | 1, siddhamantraprakaranam | 2 . sarvvacakra- nusthanamahaguruprakaranam | 3, sarvvacakranusthane siddhamantraprakarane bhavinirnayah | 4 -5, cakranusthanaprakaranam | 6 -7, kumaryyupacaryyavinyasaprakaranam | 8, kumaro- pujadivivaranam | kumarikavacollasah | 10, kumaryyi astottarasahasranama | 11, pasubhavavicarah | 12, ajnacakra sangatisiddhamaprakaranam | 13, ajna- cakrasarasanketakathanam | 14, bharanyadisaptavimsatinaksatraphalaphalakathanam | 15, vedaprakaranam | 16, vedabhasaparicchedah | 17, atharvvavedaprakaranam | 18, caturvedo- lasah| 19, prasnacakrasarasankete caturvedollasah | 20, phalacakra sarasankete catu- vaidollasah | 21, bhumicakrasvargacakratula cakravaricakratarasankate mulapadmallasah | 22, satcakrasarasankete yogasiksavidhih | 23, yasanakathanam | 24, yogasastra- tatparyyirthakathanam | 25, brahmatattvaprakaranam | 26, pranayamanirupanam | 27, sakti- tattvakathanam | 28, mantrasiddhilaksanakathanam | 29, satacakraprakase mahapralayanirnayah 30, satacakrasiddhisadhane dakinibrahma socam | 21, bhedinyadistotram | 32, skanda- vasinistotram | 32, skandavasinikavacam | 34-35 pancamarayogasadhanam | 36, mahakundalinyastottarasahasranamastavah | 37, svadhisthanasrikrsnarakinisadhanam 38, srikrsnakhadhisthanapravesah | 38, srikrsnastavakavacam | 40, saddalavarnaprakasah | 41, rakinistotram | 42, rakinya astottarasahasranamastotram | 13, satcakra- bhedadikathanam | 44, manipuracakrabhedaprakarah | 45, tritattvalokinisaktistavah | 46, varnadhyanakathanam | 47, rudrasaktilakinistotram | 48, rudramantraprakasah | 49, rudramsrtyunjayastavah | 5 0, lakinisaktistavah | 51, manipurabhedaprakasah | 52, maha- rudramrtyunjayalakinisastottarasatasahasranama | 53, mantrarthacaitanyavinyasah | 54, manipurabhedah | 55, amarucamaradipancadravyasodhanam | 56, hatayogakathanam | 57, anahatapadmavinyasah | 58-58, kakinisvaravarnaparsvacarayajanadikathanam | 60, kakinimiddhisadhanam | 61, kakinistoca vinyasah | 62, kakinyastottarasata sahasranamastotram | 63, isvarastotravinyasah | 64-65, anahatesvarasammoha- nathakavacam | 66, sakinisivarccanam | 67, sakini stotravinyasah || |