Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 115
visayah | [ 101 ] kathasajjanatu hai| rudranusthanapaddhati racita || granthananekanalocya vicaryya sadasacca yah | krtah sramastena vibhuh sankarah priyatam mama || iti sriramesvarabhattasvanunarayanabhattakrta rudrapaddhatih | rudrasambandhijapahomadiprayogah | CLXXXVIII. Rudra-Bhashya. Explanation of the Mantras for worshiping Rudra. By Sayana Acharya. granthakarah sayanacaryyah | 188 | rudrabhayyam | vivaranam | pracinam prayasah suddhanca | pa0 21 | pati08 - 9 | slo0 362 | 0 nagaram | ca0 desiyakagajah | ka0 samvat 1775 | stha0 kalikatastha esiyatik sosaiti| pra� vakyam | rudranam vyakhyanam vaksyami | yajjapo moksaya salokyavyavinasah prayojanam | I tatra jabalopanisat | samaptiva0 | namo rudrebhya ityesa prthivyadivibhedatah | visayah | tredha bhinnastato home sanmantra iha kirttitah || iti sayanacaryyaviracite rudrabhasye ekadaso'nuvakah samaptah | rudra mantravyakhyanam | Uttaragita - Bhashya. CLXXXIX. A commentary, by Gaudapada Acharya, on the Uttara Gita a metaphysical dissertation on the model of the Bhagavad Gita. granthakarah gauda़padacaryyah | 186 | uttaragitabhasyam | vivaranam| navinam parisodhitanca | pa0 31 | pati0 9-11 | slo0 600 | 0 nagaram | a0 desiyakagajah | ka0 1 | stha0 kalikatastha esikatika sosaiti | pra� vakyaum| mu0 pra0 va0 | yadekam niskalam brahma vyomatitam niranjanam |