Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 81
[0] samaptiva0 | ante bhaktim param prapya muktim vai prapnuyat punah | visayah | sive bhaktih sive bhaktih sive bhaktirbhave bhave || iti srabhivapurane vyasastasamvade jnanaprakarananirupanam nama sasthasaptatitama- 'dhyayah | sivamahatmapradivividhaprastavanirupanam | vayaviyasamhitayametasya mahapuranatva- muktam | naradapurane casyopapuranatvam niranayi | idantu laksaslokatmakam dva- tsasamhitasamanvitanca | tadyatha, 1, vighnesasamhitaslokasankhyah 10000 | 2, rudrasamhita 8000 | 3, vinayakasamhita 8000 | 4, bhaumasamhita 8000 | 5, matakasamhita 8000 | 6, rudraikadasasamhita 13000 | 7, kailasasamhita 6000 | 8, satarudra samhita 3000|9, kotirudrasamhita 900 | 10, sahasrakoti- rudrasamhita 11000 | 11, vayaviyasamhita 4000 | 12, dharmasamhita 12000 | etatpramanam vayaviyasamhitayam prathamadhyaye uktam | atra vighnesa samhitayah 16 adhyayah, 1110 slokasca varttante | vayaviyasamhitapurvvabhagasya 30 adhyayah, 1848 slokasca santi | taduttarabha gasya 30 adhyayah, 2430 slokasca vidyante | rudrasamhi- tapurvvabhagasya 64 adhyayah, 5455 slokasca santi | taduttarabhagasya 76 adhyayah, 12260 slokasca varttante || I CXXIV. Chandra-prabha Natika. A drama in five acts, by an unknown author. 124 | candraprabha natika | pranthakarah ? vivaranam | prayena suddham | pa0 48 | pankti0 9 | slo0 -1 | a0 nagaram | ca0 dasiya- kagajah | ka� samvat 1915 | stha0 kasovasi sriyutavavuhariscandrah | pra0 vakyam | bhramyatpingajatakalapavilasadgangajalasecanai- likanamakhilam citapadahanam nirvyapayan sarvvatah | tatke janatikavalambanajagadvistarikalpadrumo (?) devah snatakapandito girisutapranapriyah patu vah || samaptiva0 | niskrantah sarvve | candraprabhalabho nama caturthe'nkah | visayah | candraprabhavisayaka vividhopakhyanam | K 2