Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 43
[ 29 ] a0 desiyakagajah | ka0- ? | stha0 kalikatastha esiyatika sosaiti | pra� vakyam | svamatrayanandayadatra jantun sarvvatmabhavena tathaparantu | 1 yacchankaranandapadam hrda je vibhrajate yad yatayo visanti || bhasyatikavivarana tannibandhanasangrahah | vyakhyanavyakhyeyabhava klesahanaya racyate | sammaptivah | tadevam visayaprayojanasadbhavat sastramavataraniyamityetadvarnakatatparyya ' sima | iti vivaranaprameyasangahe prathamace prathamavarnakam samaptam | visayah | sarirakasutrabhasyarthavivaranapratipadyarthanirupanam || XLIX. Paramahaasopanishad Dipika. A commentary, by Narayana, on the Paramahansa Upanishad-a treatise on Brahma. granthakarah narayanah | 48 | paramahamseाpanisaddipika | vivaranam | aparisodhitam | pa0 6 | panki0 12-16 | slo0 300 | a0 vangiyam | sra0 desiyakagajah | ka0 samvat 1626 | stha0 kasivasi rajaguruh | pra0 vakyam | suddhatma paramo hamsastasyopanisaducyate | trikhandarthanca sikhare catvarimsatami tatah || samaptiya | naivasti kincita karttavyamasti cenna sa tattvavit | iti | dviruktih samaptapratha | narayanena racita jivanmuktivivekatah | srutyartheyam ca paramahamsopanisaddipika | visayah | paramahamsopanisadiyarthavivaranam || L. Siva Upanishad. Praise of Siva as the Deity, by Harihara. granthakarah hariharah | 50 | sivopanisat | vivaranam | aparisadvam | pa0 7 | pankti0 8-10 | slo0 20 | a ° vangiyam | ya �