Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 16
[ 2 ] vrtteh parisamaptivakyam| pingalacaryya racite chandah sastre halayudhah | mrtasanjivanim nama vrttim nirmitavanimam || iti pingalacchandastattau astamo'dhyayah | visayah | chandasam vivaranam | II. Vrihdaranyaka Bhashya. A commentary by Sures 'vara on the Upanishad of that name. The work is scarce. The MS. is incomplete, but correct. The Asiatic Society's edition of the Upanishad contains the commentary of Sankara with the gloss of Ananda Giri. 2 | vrhadaranyakabhayyam | granthakarah suresvarah | vivaranam| dusprapyam parisuddham asampurnanca | pa0 * 138 | panki01 12 | la0 � 4215 | a09 nagaram | sra0 || desiyakagajah | ka0 1] sakabdah 1216 | stha0 kasivasisrivamanacaryyah h | pra� vakyam | sa vidya vibhavaprasuna vipuladvaitaprapancahita- spastancatitirohitatmamatayo yam bhagaso manyate | nirbhagam sakalabhidhanamamanavyaparadura sthitam vande vanditavisvamavyayamajam bhaktya tamekam vibhum || samaptiva0| na vedarthe na capodrk tarkenapyupapadyate | bhinnabhinneksanam dadyat yatheाktam nyayavartmana || iti varttika kramena tatiyo'dhyayah | iti yiyasya sastham trahmanam samaptam || visayah | vrhadaranyakopanisadarthavivaranam | ** * pa0 patrasankhyah | + panki0 pratistasthasya pankisankhyah | * slo . slokasankhyah | ** § a0 aksaram | || a. adharah | || ka0 lekhanakalah | stha0 praptisthanam |