Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 262
222 bamyacidacidvyapakataya niyantrtaya sesitaya ca atyanta vilaksanah paramatma | yaduktami- tyadi | End. sarge'pi nopajayante pralaye na vyathanti ca iti sabdadeva kadacidapi navarttayatautyavagamyate | castattistu sastraparisamaptim dyotayatiti sarvvam samanjasam | sastranca samaptam | Colophon. iti sribhagavadramanajaviracite vedantadipe caturthadhyayasya caturthah padah samaptah | samvat 1889 | visayah | svakrte sribhasye srutiyuktibhyam vistarato brahmasvartham pradarsya tate�'lpaksarataya sutrantargatanyayapradarsanamukhena vedantavatravyakhyanam | No. 3142. vedantasarah | Substance, country-made paper, 12 * 5 inches. Folia, 51. Lines, 11 on a page. Extent, 2,013 Slokas. Character, Nagara. Date, SM. 1889. Place of deposit, Santipura, Kalidasa Vidyavagisa; another copy at Barhampur with Babu Radhikaprasad Sena. Appearance, fresh. Verse. Correct. Vedantasara. A metrical paraphrase of the Vedanta Sutras. The colophon of this MS. attributes the work to Ramanuja himself, but the salutation at the beginning clearly shows that it owes its composition to a disciple of that author. It is confined to an exposition of the Sutras. It is distinct from Sadananda's work which is the most popular in Bengal. Beginning. yo nityamacyatapadambujayugma rukma- vyamohitasvaditarani tanaya mene | asmadugarorbhagavate�'sya dayekasivi- ramanujasya caranau saranam prapadye || samastacidacidvastusaraurayakhilatmane | srimate nimmalanandodanvate visnave namah || srimatparamahamsapurusaprasadena vedantasarah samudupriyate | athato brahmajijnama | atha sabda cyanantaryya varttate cyatah sabdasiraskatvat athasabdah purvvavrttasya hetubhave purvvastananca karma- jnanamiti jnayate | ityadi | End. cyavirbhutapahatapadmatvadiguno'navadhi katisayanandam param brahma anubhava- ti na sa punaravarttave iti nisciyate | iti sarvvam samanjasam | Colophon. iti srimadramanujacaryyaviracite vedantasare caturthadhyayasya caturthah padah | granyo'pi samaptah samvat 1889 | margasirsa |