Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 186
End. 150 urdhvo gurvvi tadanujaladah sagarah kumbhajanma vyomodyonau ravihimakarau tau ca yasyangipaute | sapraudha़h sraujinaparistadha़h so'pi yasya praneta sa srausamghatribhuvanaguruh kasya na syannamasyah || yadmakhyatamakhangatam yaducitam cakre na calapanam | yaccakre kila nanuvandanavidhirne dharmmalabhasisah | sambandhasca na maulito yadapi va naucityamanyat krtam tanmaisphuritam madauyamakhilam samgho'dhuna camyatu || kacitkapi kathancideva yadayam santapitah siksaya yadva ma + nuyogatah kvacidasau sambhasitah sadaram | sauharddaduparasatasca yadi va kasminniyuktah kvacit santah sarvvamapi prasannamanasa ksamyantu tanme'dhuna || 1 Colophon. iti sri kalpasangrahah samaptah || visayah | sarvvajnasrijinendrapranitameva sastram pramanamitinirupanam | dhambhirthakamarupesu cisvapi purusarthesu srijainadham eva mukhya iti nirnayah | tatra ahimsa satya-svasteya-tyaga-maithuna- varjjanesveva sarvve dharmah pratisthita iti nirupanam | paryusanakalpamahatmakathanam | vaca vijayase- nabhidhanantapaterupakhyanakathathanam | tapomahatma kirtana vyajena nagaketirupakhyanakathanam | cvatha chatratamarasadidvacimsadvisamahapurusalacanakathanam | svapnavivekakathanam | tatra srutanubhutaci- ntanadirupanavavidhakaranakathanasca | svapnasya caturdasagunakathanam | mahavaurajinendrasya janmabhi- ghekadivarnanam | tasya pravrajyagrahanamahotsavadivarnanam | indrabhuti-agnibhutiprabhrtinamekadasasam- khyakanam dvijottamanam tacchisyatvagrahanakathanam | indrabhutyadaunam manadharatvakathanam | bhagavato dharma- desanakaurttanam | evam parsvanatha jinendrasya vrttakirttanam | nemijinendra caritrakathanam | jinendranam parasparam nirvvinapraptikalanantaryyakathanam | dvisaptatividhakalanirupanam | atha strinam catuhsasti- vivakalanirupanam | cyadinathacaritakathanam | sthaviravalinirupanam | samacarikathanam | mi- thyaduskatadikathananca | No. 3058. sajjanacittavallabhah | Substance, country-made paper, 13 x 6 inches. Folia, 5. Lines, 7 on a page. Extent, 83 slokas. Character, Nagara_Date, P Place of deposit, Ajimganj, Raya Dhanapat Simh, Bahadur. Appearance, fresh. Verse. Incorrect. Sajjana-chitta-vallabha. Lessons on Jain duty, in verse. Anonymous.