A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 330
L 10282 Beginning : End : A DESCRIPTIVE CATALOGUE OF pranamya trijagannathanindravanditasampadah | anagaran pravaksyami nitisarasamuccayam || bharate pancame kale nanasanghasamakulam | virasya sasanam jatam vicitrah kalasaktayah || svargam gate vikramarke bhadrabahau ca yogini | prajah svacchandacarinyo babhuvuh papamohitah || yatinam brahmanisthanam paramarthavidamapi | svaparadyavasayitvamavirasidatikramam || tada sarvopakaraya jatisankarabhirubhih | maharddhikaih param cakre gramadyabhighaya kulam || tathaiva yatirajo'pi sarvanaimittikagranih | arhadvaliguruscakre sanghasanghanghanam param || simhasangho nandisanghah senasangho mahaprabhah | devasangha iti spastah sthanasthitivisesatah || ganagacchadayastebhyo jatah svaparasaukhyadah | na tatra bhedah ko'pyasti pravrajyadisu karmasu || kiyatyapi tato'tite kale svetambaro'bhavat | dravido yapaniyaca kasthasanghava manatah || gopucchakah svetavasa dravido yapaniyakah | nispinchati pascaite jainabhasah prakirtitah || bhanorudayato nadisatkam svadhyaya gocaram | tato munih pravartata yogyakrtyesu nityasah || managuddesato margo nityanaimittikadisu | kriyasu vistarastasam purvacarthasamatmanah | tirthe tam sarvabhavanam matam te nanumanyate | | tanmanvana nara yanti sakravanditasampadah || madyatpratyarthivadidviradapatughatatopa kopapanode vani yasyabhirama mrgapatipadavim gahate vedamanya |