A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 318
10220 A DESCRIPTIVE CATALOGUE OF kalau khalu bhavisyanti narayanaparayanah | kvacit kacinmahabhaga dramidesu ca bhurisah || tamraparni nadi yatra krtamala payasvini | kaveri ca mahabhaga pratici ca mahanadi || saksannarayano devah krtva martyamayim tanum magranuddharate lokan karunyacchastrapanina | ityuktavidhayagastya sevitatattaddese nathayamunabhasyakrt kurukesvara bhattarakabara- darthasudarsana bhattaraka pramukhanekadesika padese nava tirthanika grantha mukhena bahya kudrsti- nirasana purva kanyasopasanatmakamuktighantapatha pradarsya kalivivrddhya parita- kumatijanavipinavinastau ca tau samalokya ca tau samalokya vrsagirisiravaraviharamanacasu- kavalahakasya ghantamsena saha khayamevavatirya sarvatantra svatantra vedantacarya- namavisrutastan parassahasrakrti parasvathanirmulita kumatijanavipinau taveva ghanta- pathau vivrtau vidhaya visesato'kiscana janabhagadheyabhara samarpanam srirahasyatraya- saranikse paraksadisu visadamatatana | punarapi nigamantadesikarupo bhaga- van kalina svantaraneva kamscidanupravisya svasuktyarthavisayamanyathanyatha- bhavamapadya nyasavidyasamksobhe sampadite tatsamadhitsaya srisailaghanagiri- srirangarthamahambudhikalpakat venkatadesikat srimattanadesika rupenavatirya nyasaprakasa cikirsustasya nispratyuhaparipuranaya pracayagamanaya ca mangalacarayuktanam nityam ca prayatatmanam | vadatam tam caiva vinipato na vidyate || sa cacaryavamso jneyo bhavati acaryanamasavasavitya bhagavantah-- yasya deve para bhaktiryatha deve tatha gurau | tasyaite kathita hyarthah prakasante mahatmanah || gurum prakasayeddhiman mantram yatnena gopayet | aprakasaprakasabhyam ksiyete sampadayusi || bhagavadvandanam khadyam guruvandanapurvakam ! ksiram sarkaraya yuktam svadate hi visesatah || ityadividhibalapraptagurupranamapurvakam bhagavatpranamamacarisyan gurupranati sisyasiksayai granthamukhena racayati-- srimaditi |