A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 66
Beginning : THE SANSKRIT MANUSCRIPTS. srisam pranamyavyayamadidevam cacaryavaryan badarivanasthan | karoti lokavyavaharasiddhyai haksamyasutram sphutakhecaranam || avatarika -yatha- sritatukamallaharitam vyavaharikulodbhavam | rsitulyasya venkannapanditasya dvijanmanah || svatyabhrajalavindupamanaviryaparigrahat paramrsat | kuttimamba garbhasuktau jatam muktaphalopamam || yam bhratreyam drstamatradrangarayo yayaca tam | svam bhrataram putradane vamsakartaramatmanah || tenapi dattam svabhratre saubhratrakacikirsaya | grhitva kanakamba svajayayai pradattavan || rangarayo'pyesa putro hyavam samvardhyatamiti | sapi yam ( tam ) svaurasat putradadhikam manya cadarat || palita vardhita capi satkrta lalita muda | so'pi svarajyavasvarthe datva svam makutam tada || vallammuthakhyarajyasya prabhutvamapi dattavan | yam drstamatradabimbanavya ( ! ) bhuparitosikam || narayanadikam datva nikate sve nyavesayet | kavemtinagaradhisa bommarajo'pi yam budham || akarya vajrakatakam datva satkaramacarat | tam netram rangarajasya tatha venkanamantrinah || adhita krsnayajusamapastambabahusrutam | astadasasthanavidyakovidam sutraparagam || saurabrahmamaricyadisaunakyastadasantiman | purvasiddhantabhedanam bhettaram sarvatomukham || jaisnujiyya (miniya ) varahasiromanikalaghavan | tantrananyamsca vettaram keraladikapaddhatin || gairvana honandhrayogaganitan dravidamstatha | bettaram sangrahitaram sadvidhan prakrtamstatha || 670 A 9061