A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 261
Beginning : THE SANSKRIT MANUSCRIPTS. 7937 vande dhamanantam dadhatam purusottamam tri ( dha ) manam tam | yutavasudhamanantam daityanam yo vyadhadyudhamanantam || 1 || vande | dhama | anantam | dadhatam | purusottamam | tridhamanam | tam || yutavasudhamanantam | daityanam | yah | vyadhat | yudha | aman | antam || namami narayanapadapankajam karomi narayanapujanam sada | vadami narayananama nirmalam smarami narayanatattvamavyayam || srimannarayanaprajnam natva vyakhyam karomyaham | sriparijataharanakavyarajasya lesatah || vanda iti | aham tam purusottamam vanda ityanvayah | anantam niravadhi- kam | dhama tejah | dadhatam | trini dhamani mandirani svetadvipanantasana- vaikunthakhyani santi yasyeti tridhamanam | yutavasudhamanantam- - yutah dharani- ramanagendra aneneti | yah aman manarahitah ; abhimanavaci mana jnana iti dhatoh | daityanamasuranam | yudha yuddhena | antam nasam | vyadhat cakara || gauh saha rajatani pranisvapi yani bahudhurajatani | yena sura jata nihsrama balarisra tesu raja tani || * * dhrtanirvedamayani brahma param tapamiha bhave damayani | iti samavedamayani sthiro yadangani samstrivedamayani || Colophon : * * iti srinarayanapanditacaryaviracita parijataharanasya tikayam prathama- svasah || * * iti srimatkavikulatilaka srimannarayanapanditacaryaviracitasya pari- jataharanasya vivarane dvitiyasva (sva ) sah | End : tarusriya astanandanah | parijatalaksmya nirastanandanavanah | sanandaka | sahitanandakakhyakhangah | nandanandanah nandasya nandagopasya nandanah tanayahh srikrsnah | nijapure dvarakakhye svanagare | nananda santutosa || iti ||