A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 232
7908 Beginning : A DESCRIPTIVE CATALOGUE OF anandasandratvamajo vidhattamanekadhamoditavisvabhutah | satyamrto vah sakalesvarah srirasava ho mananapadmahamsah || � indradidevairnatameva natva | karoti kincinmrdu kavyaratnam kathatrayisamsi cidambarakhyah || kavye'pi da karunarasena sudharasam suktivido dadhanah | guravivarthan katicid gunajnah sambhavayantyeva satam rasajnah || marge padanke'pi mahakavinam karomi caham katicit padani | karindrayate kalabho'pi marge carikaritiha na kim pracaram || padaih suhrdyaih surasarthapadyaih madhuryamubhirmadhuno manojnah | utkai rasajnairupalalaniyo balo hi vrddhairiva me prabandhah || asavalankaramanoharo me rasavahalokaratasayasya | bhasa bhavatvaryajanasya hrdya yosa yatha slesavisesayukta || dasottaraistu trisatarthapadyaih malamivabjairmadhurohayuktaih | suktim rasajnah sugunam pranitam kurvantu kanthe kusalam mamaitam | astyascitayamadhura samanairanekaso bharatavasabhumih | (parai ) rvaralankaranaih praviraih purhastinamaspada bhurayodhya || puri pura tam sritasurasenam sasasa saktya � " D eva | panduh kirtya himamsoh kila vamsadhuryah || kadacidudvahavato ratasya kantarasadhyanagate kathorat | tapasvato hanta krtantamantrah tasyasayo ... kam sa tapah || so'yam sumitrasu samah sutarthe tepe sa ( bhuyo' ) jabhuva sametah | parantapo'thaptasumantravarto dhrtya himadriramanah ksamayah || mantrasya bhumnaiva varasya manyuh mahisuranam sahitah samapya | damadimanam bhajanam dhareso vadhvadarartham kalayambabhuva || ramam mudaram bharatam tapoja bhimam sriya krsnamayam paresam | yamau yasasvi nayanabhiramau sutau ca lebhe sa mahanubhavah || ( ra ) jana (na) dah sagunaih sujataih svayam muda savarajasvabhavaih | mahipatestasya mano'bhiramah tada suto'bhut priya eva kamam ||