365betÓéÀÖ

A Descriptive Catalogue of the Sanskrit Manuscripts, Madras

by M. Seshagiri Sastri | 1901 | 1,488,877 words

These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...

Warning! Page nr. 77 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

THE SANSKRIT MANUSCRIPTS. 7753 vandamahe padasarojayugmamantah krpalorvimalasya tasya | yascapasastaya kalitangayastistathapi parsvasthitakolarajah || jyotirganaih santatasevyamanamanantamakasamiva svimi | suryayate yatra vibhavitanam nisakaratyananamandalam ca || tam dharmanamanamaham mahesam bhaktya bhavacchedakaram smarami | yah suvratabhanusutatvamuccaih vrataprabhabhyam vadativa devah || santi sa vah santijinah karotu vibhrajamano mrgalanchanena | sasiva visvapramadaikahetuh yah papacakravyathako babhuva || devyah sriyo yastanavah prasiddhah sri kunyuratyadbhutarupamurtih | vigahamano'pi manamsi nasit kasyapi tapaya sa vah punatu || araya tasmai vijitasmaraya nityam namah karmavimuktihetoh | yah sri sumitratanayo'pi bhutva ramanurakto na babhuva citram || tapahkutharaksatakalpavalli mallirjino vah sriyamatanotu | kuroh sutasyapi na yasya jatam duhsasanatvam bhuvanesvarasya !! vrate mati srimunisuvratakhyah trikalavidyo vidadhatu tustah | antarnirudhyannapayahpracaram yenatmadurgadaricakramaratana || namami bhaktya naminamadheyam sarvajnamajnanatabhonivrcyai | khinno bhavadhvabhramanena nunam yo yoganidramabhajajjinendrah || srineminathasya jayanti kantastah kantayo yamunavicikalpah | dharmopadese dasanaprabhabhih phenayitam yatra visarinibhih || sri parsvanathah sa jayatyajatram yasminnanekantavidhayitau | svanigrahavyagrataya sthitanamekantamantarna sukham paresam || sriviranathaya namah prakamamanantaviryatisayaya tasmai | antarasthamekangaparigraho yah kamadicakram yugapajjagaya || * * * * tatra prasiddhasti vicitrahi ramya puri dvaravatiti namra | paryantavistarivisalasalacchayacchaviryatparikha payodhih || * * mi * bhavisyatastirthakarasya nemernimittamatyantamanoharasrih | krtih suranam sasuresvaranam ya prapa sauriti tatah prasiddhim || 587-A

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: