A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 374
THE SANSKRIT MANUSCRIPTS. , 6271 huyaniya, pujasthane mrdvasane samupavesya tasyah padamusnajalena praksalaya, sukhopavistam tam pranamya krtanjalissan bhavati sriparadevatapujartham tvam duti bhutva mam krtartha kurviti prardhya, devya apratarasvasane upa- ve (vi )sya, krtanjaliradyetyadi sriparadevataprityartham dutiyajanamaham karisye iti sankalpya zhao * atha pujaphalam vaksye uttaraduttarottaram | svasaktya ayutam punyam parasaktiprapujane || tato vesyadina (to ) jneya rajaki ca tato'dhika | rajakyah ksuraki srestha ksurakyasrarmakarini || * tatha brahmayamale narada uvaca End : * sarvajna jagatam natha saktam cecchati coditam | matangipujanam tatra katham muktipradayakam || arcane prathita vesya vesya sa tu rajasvala | rajasvala ca matangi sa duti sarvamangala | etatproktam tvaya purvamidanim tadvipayah | abhyanga ( a )nam vina devi kusthi bhavati parvati | vina dantaksatam devi loke bhavati ninditah || pancamim tu sakrddhatva savitri jayate dhruvam | dvitiyena tu laksmissyat trtiye parvati bhavet || tato dadyatsukhadhikyam tasyah punyam na ganyate | alingane haredrogan dhanadhanyadi cumbane || nakhadantaksatadyaisca tada moksah prajayate | sayujyam sangamena syat satyameva na samsayah ||