A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 185
3746 A DESCRIPTIVE CATALOGUE OF atyantagahanam bhasyamupadayapi sabdatah | anyatrapi yathayogyam tadvyakhya kriyate sphutam || karmamimamsanabhijnajnapanaya yathocitam | tatra tatra drsya ( da ) te nyayastatrodita api || anya api ca vaicitryo niriksya grantha eva tu | pranamya yace bhuyo'pi prajnanasya niriksanam || pranipataprasanna hi sadhavo'bhistadayinah | granthasyopakrame nirvighnaparisamaptayartham pracayagamanartham ca svabhistam para- devatanusmrtirupam bhakti sabdatprarthayamana bhasyakrta ( : ) srotrsisya- buddhisamadhanaya carthacchastrapratipadyartha sangrhnantyakhiletislokena | praca- macaryanam grantharambhe svestadevatavisayanamaskaradyanyatamacarat tadanusthe- yata siddha | * * evam jagatastadadhinatvatatkaryatvadipratipadana mukhenatadadhinyatatka- ryatvavyudasadbrahmaikakaryatvam sthirikrtam caturthapadeneti | ayam ca vibhaga- ssampradayasiddhatvadupapannatvaccanusandheyah || Colophon : iti prathamadhyayasya caturthah padah | ddharabhedatkaryaparanvitasvarthabhidhane anyesam ; linade (di ) stu karyabhidhane vyutpadyata iti cet niskrsyabhidhanapra- darsanaparatvattadranthasya . End: tadaisvaryasya paramatmagunanubhavamatravisayatvamityetatsarvam niravadyatvena sarvatra prasiddham ||