A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 116
THE SANSKRIT MANUSCRIPTS. 3677 Herein the author establishes that the syllable Na makes it impossible to interpret the word Narayana to mean Siva, and that the word denotes Visnu and none other than Visnu; by Tirupputkuli Krsnatatacarya, son of Desika. Beginning : raghukulajaladherudito vimalah purno vidhussada jayati | yatpadodbhavamamrtam sirasa dhrtva sivasivo bhavati || vakulabhusanapadasaroruhapravanamanasasamyamisekharam | kalayato nigamantaguroh pade krtadhiye gurave karavai namah || laksmikumaratataryavamsabdhihimadidhiteh | desikasya sutah krsnah kurute natvacandrikam || upabrmhanadarsitaya naramayanam yasyetyadivyutpattya sivaparo narayana- sabdassadhurna veti vipratipattih | atra vidhikotissaivanam | nisedha - kotiraupanisadanam | ayasca nam ca ayane | nare narasambandhini ayane subhavahavidhijnane yasmatsa iti vyutpattya sivaparanarayanasa- bdasya sadhutaya ubhayasampratipannataya vidhau siddhasadhanasya nisedhe badhasya ca varanaya trtiyantam | End : tasmatsarvatha uktanirvacanat narayanasabdasya sive rudhirna sambha- vatiti | tatha ca naramayanam yasyetyadivyutpattya sivaparasya narayana- sabdasya vyakaranavihitakaryaghatitataya sadhutvam na sambhavatyeveti si- ddham || Colophon: srisailakrsna sudhiya racita natvasya candrika seyam | kalayatu kuvalayamakhilam hrstam camodameduram ca sada || 327