365betÓéÀÖ

A Descriptive Catalogue of the Sanskrit Manuscripts, Madras

by M. Seshagiri Sastri | 1901 | 1,488,877 words

These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...

Page 320

Warning! Page nr. 320 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

THE SANSKRIT MANUSCRIPTS. 3525 ranapratipadyadvitiyabodhasmaranapurvakam namaskarasyavasyakartavyatam dyotayantsvayam namaskurute | (mu .) sargasthitipralayahetumacintyasakti visvesvaram viditavisvamanantamurtim | nirmuktabandhanamaparasukhamburasim srivallabham vimalabodhaghanam namami || (vya .) 1 vimalabodhadhanam namamityanvayah | vigato mala yasmadasau vimalah | vimalasvasau bodhasca vimalabodhah | sa eva ghano murti (:) svarupamiti yavat | paramatmano'vidyarahitataya tadavidyaparikalpitasya ghatadidrsyasyabhave tadalambanarupo malo na vidyate | ato vimalah nirvikalpah adviti- yajnanamiti yavat | advitiyabodhasya manaso'pyavisayatvat katham namaskara- visayatvamityata aha - visvesvararameti | advitiyabodhasyaiva visvasvamitve- navasthanat namaskaravisayatvamupapadyata evetyarthah | evam cedadvitiyabodhasya visvasvamitvasampadanaya sarirasvikara eva nopapadyata ityata aha- acintyasaktimiti | saktisabdenatra mayetyabhidhiyate | sa ca bodha- tmano brahmano bhinnabhinnatvadirupena cintitum narhatityacintya | acintyatvam mayayah kathamiti ceducyate | iyam tu badhabadhyatvatsvamasadrsi bhavati | yuktihinaprakasatvadasya mayeti samjna | iyamasati na bhavati drsyatvat ; na hi sasavisanadikamasa drsyate | sati ca na bhavati badhyamanatvat | End : bhidyate hrdayagranthischidyante sarvasamsayah | ksiyante casya karmani tasmindrste paravare || " " " jnanagnissarvakarmani bhasmasatkurute tatha | jnanam labdhva param santimacirenadhigacchati || " " tatra ko mohah kah soka ekatvamanupa kyaptah | " -n.dlite

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: