A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 320
THE SANSKRIT MANUSCRIPTS. 3525 ranapratipadyadvitiyabodhasmaranapurvakam namaskarasyavasyakartavyatam dyotayantsvayam namaskurute | (mu .) sargasthitipralayahetumacintyasakti visvesvaram viditavisvamanantamurtim | nirmuktabandhanamaparasukhamburasim srivallabham vimalabodhaghanam namami || (vya .) 1 vimalabodhadhanam namamityanvayah | vigato mala yasmadasau vimalah | vimalasvasau bodhasca vimalabodhah | sa eva ghano murti (:) svarupamiti yavat | paramatmano'vidyarahitataya tadavidyaparikalpitasya ghatadidrsyasyabhave tadalambanarupo malo na vidyate | ato vimalah nirvikalpah adviti- yajnanamiti yavat | advitiyabodhasya manaso'pyavisayatvat katham namaskara- visayatvamityata aha - visvesvararameti | advitiyabodhasyaiva visvasvamitve- navasthanat namaskaravisayatvamupapadyata evetyarthah | evam cedadvitiyabodhasya visvasvamitvasampadanaya sarirasvikara eva nopapadyata ityata aha- acintyasaktimiti | saktisabdenatra mayetyabhidhiyate | sa ca bodha- tmano brahmano bhinnabhinnatvadirupena cintitum narhatityacintya | acintyatvam mayayah kathamiti ceducyate | iyam tu badhabadhyatvatsvamasadrsi bhavati | yuktihinaprakasatvadasya mayeti samjna | iyamasati na bhavati drsyatvat ; na hi sasavisanadikamasa drsyate | sati ca na bhavati badhyamanatvat | End : bhidyate hrdayagranthischidyante sarvasamsayah | ksiyante casya karmani tasmindrste paravare || " " " jnanagnissarvakarmani bhasmasatkurute tatha | jnanam labdhva param santimacirenadhigacchati || " " tatra ko mohah kah soka ekatvamanupa kyaptah | " -n.dlite