A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 99
3304 CATALOGU A DESCRIPTIVE CATALOGUE OF sodasya yantrito dvadasasatakagavidaksinadhyastrisamyuk catvarimsanmitagnirdisatu sadamrtam cakrarat somayagah || padaissatsaptatya trayodasasatimatitamadhikaranaih | adhyayaissodasabhirjayati munerjeminessastram || visvesvaram gurum natva khandadevarasatam mude | tanute tatprasadena sanksiptam bha (i) hrdipika || itah pranco'khila grantha nyunatadosadusitah | iyamekaiva purnabhucchastre'sminbhattacandrika || iha khalu nikhilapumarthanarthasadhana dharmadharmau sangopangavedadhyayanai- kasamadhigamyau | tacca vicaramantarena na bhavyayalamiti tatpradarsanaya para (ma) karuniko bhagavan jaiminiracaryah sakalavidyopakaridharmamimamsa- mathato dharmajijnasetyarabhya vidyate vanyakalatvadyatha yajyasampreso yatha gajyasampresa ityantaissutrairbahvadhikaranagarbhitam sodasalaksi (ksa ) nimabhyarhitam vidyam prakaticakara | adhikaranam tu vedavat sadangam | yadahuh : - 8 visayo visayascaiva purvah paksastathottarah | sangatisceti pancangam pranco'dhikaranam viduh || " iti || prayojanam ceti kvacitpathah | sangatistu prasangadibhedadbahuvidha | tatredamadyamadhikaranam- athato dharmajijnasa 1 atra svadhyayo'dhyetavya ityadhyayanavidhivakyam visayah | vedadhya - yananantaram vedarthavicarah kartavyo na veti sandehah | tatra purvah paksah - adhitya samayaditi smrtyadhyayananantarameva gurukulatparavartanavidhana- virodhanna kartavyah | na cadhyayanavidhita evarthajnanabhavyakattatsiddhih ;