A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 13
3218 End: A DESCRIPTIVE CATALOGUE OF sarvamurtimayam rupam gunamindriyamantare | dvidhakrtam manoyuktam tarakam bhavatarakam || taram jyotisi samyojya kincidunnamayebhruvau | purvayogasya margo'yamunmanakasakarsanat || esa yogo maya proktah sarvajnatvaya vedhasah | sarvamangala siddhyartham devyai nanyasya kasyacit || mantrayogaratah kecit dhyanayogavimohitah | hathena kecit klisyanti naiva janati (nanti ) tarakam || tarako'yam bhavambhodhitaranat gurusisyayoh | tarakonmesayuktatvadapi taraka ucyate || panthanastarakadanye param bhanti vitarakah | asyanugra (1) hako so (yo ) 'sau gururanya ( : ) pratarakah || | mimamsatarkagrahaganitasiddhantapathanaih na vedairvedantaih smrtibhirabhidhanairapi na ca | na capicchandovyakaranakavitalankrtiganaih mune tattvavaptirnijagurumukhadeva hi ( bhavet ) | sa eva yogi sa gurussa sevyah evamvidham gurum labdhva mano'vasthabhiratmanah | ghatam yuktonmanibhavam yogametatsadabhyaset || puspatprakasate yadvat phalam puspavinasatah | dehat prakasate tadvat tattvam dehavinasatah || rajayogasya mahatmyam ko va janati tattvatah | jnananmuktisthite (tih ) siddhih guruvakyena labhyate ||