A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 361
THE SANSKRIT MANUSCRIPTS. 2265 Said to have been copied for the use of Sanagavarapu Venkata, on the 3 rd day of the bright fortnight of the month of Magha in the year Sarvajit. Beginning : vipraksatriyayorityadi | iha yadyapyagnau (pyasau ) cavidhayakani manu- yajnavalkya (lkyadivacanani ) pramanabhutani bhuyamsi santi ; tathapi tesam bahutvat kvacidasphutatvat kvacidanyonyaviruddhabhidhanenavyavasthita- visayatvattanyevopajivya svasya sancaranaya sudhiyanca subodhaya ha (sa ) rabhi- dhanapurassaram vyavasthitavisayaih pancavimsatislokaih nanavidha (1) saucasuddhisanga- hayayamarambhah | tatra prasaktameva pratisidhyata iti nyayena suddherasau- cabhavarupatvat asaucam katham prasaktamityakanksayam | End: manuh-- dantajate'nujate ca krtacude ca samsthite | asuddha bandhavassarve sutake ca tathocyate || anujate ajatadante ityarthah | atra bandhavassapindah | evam grhapatirdagdhah sarvam tarati duskrtam | yascainam dahayetso'pi prajam prapnoti nindi (nanda ) nam || ya (va) sagascatha bhrtyasca ihamutra ca nirbhayah | atikramyatmano bhavyam sthanamistasca vindati || evameso'gniman yajnapatrayudhavibhusitah | lokanimanatikramya param brahmaiva vindati || tatha-- anaye (yai ) vavrttanari dagdhadhya (vya ) ya vyavasthitah (ta ) | agnipradanamantro'sya na prayojya [[] iti sthitih ||