A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 338
2242 A DESCRIPTIVE CATALOGUE OF tasmat pracinasadasitavanuktasya sangraharthe duruktasya nirasartham ca abhinavagrantharambhah | atra casaucamatravivecanam kriyate | asaucakartavyam tilodakadikam tu asmatkrtadharmacintamanau drastavyam | atha praripsitagranthasya nirvighna- parisamaptaye (mu .) * * * cikirsitam pratijanite - gananatham namaskrtya gurunapi mahatmanah | subrahmanyo vitanute sudhirasaucanirnayam || mahatmana iti gurunam visesanam svakiyasadgurukataksajanita buddhi vaisa dyabhiprayam | asaucanirnaya iti granthasya nama ; asaucasya nirnayo yasmat iti bahuvrihih | tatasca asaucakalapaih (po ) granthasya visaya ityuktam bhavati | End: atastesamasisa putradinam dirghamayussarva (ka ) likamarogyamacandrarke vamsabhivrddhiruttarottaram sreyo'bhivrddhisca bhavatiti || tena krtaisa vidusamabhinavasadasitibhavabodhaya | dharmapradipikakhya vyakhya jiyadativa vikhyata || Colophon : iti srivenkatambagarbhasambhuta sri subrahmanya sudhiviracitayamabhinavasada- sitivyakhyayam pitradiprasadena putradervesabhivrddhinikhilasreyah praptini- rnayah || abhinavasadasitissavyakhya samapta ||