A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 173
Beginning : THE SANSKRIT MANUSCRIPTS. 753 staitenasya caturahavasastrata | caturahavasastratvamevamuttarayorapi || ayatam mitravaruneti yajya | atrasyanuvasannabhuddddiryago'jo'numantra- nam | atha brahmanacchamsina aha ayahi susumahita iti satstotriyanu- rupavanantarah sapta rcah . . * samsthitesu savanesu sodasini catiratre prasastah (prasuhityuktah sarpa - teti ) prasasta satabhisrjet | atha samaptesu savanesu tathatiratre atiratrasamsthe sodasini sastre ca prasasatah prasa (su ) hityadhvaryunoktah prasasta sarpatetyanujaniyat | prasuhityupalaksanam . ** Colophon : iti sadgurusisyaviracitayamasvalayanasutravrttau pancamo'dhyayah | athedanimukthyasamsthayamagnimarutasastradurdhvam visesamaha - ukthye tu hotrkanam sastrani bhavanti na hotuh iti sesah | tatra prasastuh ehyesu vani te stotriyatrcah | End: tasyopamsusavam kriyate ottamadanuyajat uru visno vikramasveti purnahutimeke udavasaniyayasthane samamananti iti dviruktiruktartham || Colophon : iti sadgurusisyaviracitayamasvalayanasutravrttau abhyudayapradayam sastho'dhyayah ||