Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 12, Part 1 (1970)
9 (of 240)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Jan., 1970] ७१ ७२ ब्रह्मकृता वामनस्तुति� रसात्म� परमात्मन� सनात� ७३ ७३ ७७ मुञ्जकेश हरिकेश [71 72 brahmakṛtā vāmanastuti� rasātmaka paramātman sanātana 73 73 77 muñjakeśa harikeśa] " गुडाके� केशव [guḍākeśa keśava ] ¨ ලද�. नी� सूक्ष्� स्थू� पी� [nīla sūkṣma sthūla pīta] " रक्त � [rakta 2 ] F3 श्वे� श्वेताधिवा� रक्ताम्ब� प्रि� [śveta śvetādhivāsa raktāmbara priya] * प्रीतिकर प्रीतिवा� हं� [prītikara prītivāsa haṃsa ] Το नीलवास सीरध्व� सर्वलोकाधिवा� ६२ � ६१ कुशेशय अधोक्ष� गोविन्� � जनार्द� ९६ ९७ मधुसूद� वामन नमस्ते � ६८ [nīlavāsa sīradhvaja sarvalokādhivāsa 62 3 61 kuśeśaya adhokṣana govinda 4 janārdana 96 97 madhusūdana vāmana namaste | 68 ] 3 [25]
६५
सहस्रशीर्षोऽस� सहस्रदृगसि सहस्रपाद� ऽस�
१०�
१०�
१०�
त्वं कमलोऽस� महापुरुष� ऽस� सहस्रबाहुर सि
सहस्रमूर्त्तिरसि [65
sahasraśīrṣo'si sahasradṛgasi sahasrapādo 'si
101
102
100
tva� kamalo'si mahāpuruṣo 'si sahasrabāhura si
ūٳپ] " त्वा� देवा� प्राहु� सहस्रवदन�
ते नमस्ते �
१०�
१०�
� नमस्ते विश्वदेवेश विश्वभूः विश्वात्मक
१०�
१०�
११�
१०�
१०�
विश्वरूप विश्वसंभ� � त्वत्त� विश्वमिदमभवद�
ब्राह्मणास्त्वन्मुखेभ्योऽभवन� क्षत्रिय� दो� संभूता�
ऊरुयुग्माद्विशोऽभवन् शूद्राश्चर� कमलेभ्यः
नाभ्या भवतो ऽन्तरिक्षमजायत इन्द्राग्नी वक्त्रतो
नेत्राद् भानुरभून्मनस� शशाङ्क� अह� प्रसादजस्त�
क्रोधात् त्र्यम्बकः प्राणाज्जातो भवतो मातरिश्व�
शिरस� द्यौरजाय� श्रोत्राद् दिशो भूरियं चरणा-
११�
दभूत� श्रोत्रोद्भव� दिशो भवतः स्वयंभ� नक्षत्रास्तेनोद्भवाः
मूर्त्तयश्चामूर्त्तयश्� सर्व� त्वत्त� समुद्भूताः
११�
अत� विश्वात्मकोऽसि � नमस्ते �
११�
११�
पुष्पहासोऽसि [tvā� devā� prāhu� sahasravadana�
te namaste |
107
105
o� namaste viśvadeveśa viśvabhū� viśvātmaka
109
106
110
108
103
viśvarūpa viśvasaṃbhava | tvatto viśvamidamabhavad
brāhmaṇāstvanmukhebhyo'bhavan kṣatriyā do� saṃbhūtā�
ūruyugmādviśo'bhavan śūdrāścaraṇa kamalebhya�
nābhyā bhavato 'ntarikṣamajāyata indrāgnī vaktrato
netrād bhānurabhūnmanasa� śaśāṅka� aha� prasādajastava
krodhāt tryambaka� prāṇājjāto bhavato mātariśvā
śiraso dyaurajāyata śrotrād diśo bhūriya� caraṇ�-
111
dabhūt śrotrodbhavā diśo bhavata� svayaṃbho nakṣatrāstenodbhavā�
mūrttayaścāmūrttayaśca sarve tvatta� samudbhūtā�
112
ato viśvātmako'si o� namaste |
114
115
ṣp' ] '
_११�
११�
११�
महाहासोऽसि परमोऽस� ॐकारोऽसि वषट्कारो ऽस� [113
117
116
mahāhāso'si paramo'si oṃkāro'si vaṣaṭkāro 'si ] *
११�
१२�
स्वाहाकारोऽस� [116
120
' ] = वौषटकारोऽस� स्वधाकारोऽसि २०
.१२�
[vauṣaṭakāro'si svadhākāro'si 20
.121
] ૨૨
वेदमयोऽस� तीर्थमयोऽस� यजमानमयोऽस�
१२�
[ [vedamayo'si tīrthamayo'si yajamānamayo'si
123
[] 30]
[35]
[40]
[45]
